ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadi.)

page455.

8. Visakhasuttavannana [78] Atthame visakhaya migaramatuya natta kalankata hotiti visakhaya mahaupasikaya puttassa dhita kumarika kalankata hoti. Sa kira vattasampanna sasane abhippasanna mahaupasikaya geham pavitthanam bhikkhunam bhikkhuninanca attana katabbaveyyavaccam purebhattam pacchabhattanca appamatta akasi, attano pitamahiya cittanukulam patipajji. Tena visakha gehato bahi gacchanti sabbam tassayeva bharam katva gacchati, rupena ca dassaniya pasadika, iti sa tassa visesato piya manapa ahosi. Sa rogabhibhuta kalamakasi. Tena vuttam "tena kho pana samayena visakhaya migaramatuya natta kalankata hoti piya manapa"ti. Atha mahaupasika tassa maranena sokam sandharetum asakkonti dukkhi dummana sariranikkhepam karetva "api nama satthu santikam gatakale cittassadam labheyyan"ti bhagavantam upasankami. Tena vuttam "atha kho visakha migaramata"tiadi. Tattha diva divassati divasassapi diva, majjhantike kaleti attho. Bhagava visakhaya vattabhiratim jananto upayena sokatanukaranattham "iccheyyasi tvam visakhe"tiadimaha. Tattha yavatikati yattaka tada kira satta janakotiyo savatthiyam pativasanti. Tam sandhaya bhagava "kivabahuka pana visakhe savatthiya manussa devasikam kalam karontiti pucchi. Visakha "dasapi bhante"tiadimaha. Tattha tiniti tayo. Ayameva va patho. Avivittati asunna. Atha bhagava attano adhippayam pakasento "api nu tvam kadaci karahaci anallavattha va bhaveyyasi anallakesa vati aha. Nanu evam sante taya sabbakalam sokabhibhutaya matanam puttadinam amangalupacaravasena udakorohanena allavatthaya allakesaya eva bhavitabbanti dasseti. Tam sutva upasika

--------------------------------------------------------------------------------------------- page456.

Samvegajata "no hetam bhante"ti patikkhipitva piyavatthum vippatisarato attano cittassa nivattabhavam satthu arocenti "alam me bhante tava bahukehi puttehi ca nattarehi ca"ti aha. Athassa bhagava "dukkham nametam piyavatthunimittam, yattakani piyavatthuni, tattakani dukkhani. Tasma sukhakamena dukkhappatikulena sabbaso piyavatthuto cittam vivecetabban"ti dhammam desento "yesam kho visakhe satam piyani, satam tesam dukkhani"tiadimaha. Tattha satam piyaniti satam piyayitabbavatthuni. "satam piyan"tipi keci pathanti. Ettha ca yasma ekato patthaya yava dasa, tava sankhya sankhyeyyappadhana, tasma "yesam dasa piyani dasa tesam dukkhani"tiadina pali agata. Keci pana "yesam dasa piyanam, dasa tesam dukkhanan"tiadina pathanti, tam na sundaram. Yasma pana visatito patthaya yava satam, tava sankhya sankhyeyyappadhanava, tasma tatthapi sankhyeyyappadhanatamyeva gahetva "yesam kho visakhe satam piyani, satam tesam dukkhani"tiadina pali agata. Sabbesampi ca "yesam ekam piyam, ekam tesam dukkhan"ti patho, na pana dukkhassati. Etasmim hi pakkhe ekarasa ekajjhasaya ca bhagavato desana hoti. Tasma yathavuttanayava pali veditabba. Etamattham viditvati sokaparidevadikam cetasikam kayikanca dukkham piyavatthunimittam piyavatthumhi sati hoti, asati na hotiti etamattham sabbakarato janitva tadatthaparidipanam imam udanam udanesi. Tassattho:- ye natibhogarogasiladitthibyasanehi phutthassa anto nijjhayantassa balassa cittasantapalakkhana ye keci mudumajjhadibhedena yadisa tadisa soka va tehiyeva phutthassa sokuddehakasamutthapitavacivippalapalakkhana 1- @Footnote: 1 Si. kayasosakahetukassa samutthapaka keci

--------------------------------------------------------------------------------------------- page457.

Paridevita va anitthaphotthabbapatihatakayassa kayapilanalakkhana dukkha va tatha avuttatthassa vikappanatthena vasaddena gahita domanassupayasadayo va nissayabhedena ca anekarupa nanavidha imasmim sattaloke dissanti upalabbhanti sabbepi ete piyam piyajatikam sattam sankharanca paticca nissaya agamma paccayam katva pabhavanti nibbattanti. Tasmim pana yathavuttapiyavatthumhi piye asante piyabhavakare chandarage pahine na kadacipi ete bhavanti. Vuttanhetam "piyato jayati soko .pe. Pemato jayati soko"ti 1- ca adi. Tatha "piyappabhuta kalaha vivada, paridevasoka saha maccharehi"ti 2- ca adi. Ettha ca "paridevita va dukkha va"ti lingavipallasena vuttam, "paridevitani va dukkhani va"ti vattabbe vibhattilopo va katoti veditabbo. Tasma hi te sukhino vitasokati yasma piyappabhuta sokadayo yesam natthi 3-. Tasma te eva sukhino vitasoka nama. Ke pana te? yesam piyam natthi kuhinci loketi yesam ariyanam sabbaso vitaragatta katthacipi sattaloke ca sankharaloke ca piyam piyabhavo "putto"ti va "bhata"ti va "bhagini"ti va "bhariya"ti va piyam piyayanam piyabhavo natthi. Sankharalokepi "etam mama santakam, iminaham imam nama sukham labhami labhissami"ti piyam piyayanam piyabhavo natthi. Tasma asokam virajam patthayano, piyam na kayiratha kuhinci loketi yasma ca sukhino nama vitasoka, vitasokattava katthacipi visaye piyabhavo na natthi. Tasma attano yathavuttasokabhavena ca asokam asokabhavam ragarajadivigamanena virajam virajabhavam arahattam, sokassa ragarajadinanca abhavahetubhavato va "asokam virajan"ti laddhanamam nibbanam patthayano kattukamyatakusalacchandassa vasena @Footnote: 1 khu. dha. 25/212-3/45 @2 khu.su. 25/870/503 3 Ma. piye asati na santi

--------------------------------------------------------------------------------------------- page458.

Chandajato katthaci loke rupadidhamme antamaso samathavipassanadhammepi piyam piyabhavam piyayanam na kayiratha na uppadeyya. Vuttanhetam "dhammapi vo bhikkhave pahatabba, pageva adhamma"ti. 1- Atthamasuttavannana nitthita. -------------


             The Pali Atthakatha in Roman Book 26 page 455-458. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=10181&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=26&A=10181&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=176              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4307              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4615              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4615              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]