ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                       10. Dutiyadabbasuttavaṇṇanā
    [80] Dasame tatra kho bhagavā bhikkhū āmantesīti bhagavā rājagahe
yathābhirantaṃ viharitvā janapadacārikaṃ caranto anukkamena sāvatthiṃ patvā jetavane
viharantoyeva yesaṃ bhikkhūnaṃ āyasmato dabbassa mallaputtassa parinibbānaṃ
apaccakkhaṃ, tesaṃ taṃ paccakkhaṃ katvā dassetuṃ, yepi ca mettiyabhūmajakehi katena
abhūtena abbhācikkhaṇena there gāravarahitā puthujjanā, tesaṃ there
bahumānuppādanatthañca āmantesi. Tattha tatrāti vacanasaññāpane nipātamattaṃ. Khoti
avadhāraṇe tesu "tatrā"ti iminā "bhagavā bhikkhū āmantesī"ti etesaṃ padānaṃ
@Footnote: 1 Sī. asantā

--------------------------------------------------------------------------------------------- page463.

Vuccamānataṃyeva joteti. "kho"ti pana iminā āmantesiyeva. Nāssa āmantane koci antarāyo ahosīti imamatthaṃ dasseti. Atha vā tatrāti tasmiṃ ārāme. Khoti vacanālaṅkāre nipāto. Āmantesīti ābhāsi. Kasmā pana bhagavā bhikkhūyeva āmantesīti? jeṭṭhattā seṭṭhattā āsannattā sabbākālaṃ sannihitattā dhammadesanāya visesato bhājanabhūtattā ca. Bhikkhavoti tesaṃ āmantanākāradassanaṃ. Bhadanteti āmantitānaṃ bhikkhūnaṃ gāravena satthu paṭivacanadānaṃ. Tattha "bhikkhavo"ti vadanto bhagavā te bhikkhū ālapati. "bhadante"ti vadantā te paccālapanti. Apica "bhikkhavo"ti iminā karuṇāvipphārasommahadayanissitapubbaṅgamena 1- vacanena te bhikkhū kammaṭṭhānamanasikāradhammapaccavekkhaṇādito nivattetvā attano mukhābhimukhe karoti. "bhadante"ti iminā satthari ādarabahumānagāravadīpanavacanena te bhikkhū attano sussūsataṃ ovādapaṭiggahagāravabhāvañca paṭivedenti. Bhagavato paccassosunti te bhikkhū bhagavato vacanaṃ patiassosuṃ sotukāmataṃ janesuṃ. Etadovacāti bhagavā etaṃ idāni vakkhamānaṃ sakalaṃ suttaṃ abhāsi. Dabbassa bhikkhave mallaputtassātiādi anantarasutte vuttatthameva. Etamatthantiādīsupi apubbaṃ natthi, anantarasutte vuttanayeneva veditabbaṃ. Gāthāsu pana ayoghanahatassāti ayo haññati etenāti ayoghanaṃ, kammārānaṃ ayokūṭaṃ ayomuṭṭhi ca. Tena ayoghanena hatassa pahatassa. Keci pana "ayoghanahatassāti ghanaayopiṇḍaṃ hatassā"ti atthaṃ vadanti. Evasaddo cettha nipātamattaṃ. Jalato jātavedasoti jhāyamānassa aggissa. Anādare etaṃ sāmivacanaṃ. Anupubbūpasantassāti anukkamena upasantassa vijjhātassa niruddhassa. @Footnote: 1 Sī.,Ma. karuṇāvipphārasomahadayanayananipātapubbaṅgamena.

--------------------------------------------------------------------------------------------- page464.

Yathā na ñāyate gatīti yathā tassa gati na ñāyati. Idaṃ vuttaṃ hoti:- ayomuṭṭhikūṭādinā mahatā ayoghanena hatassa saṃhatassa. Kaṃsabhājanādigatassa vā jalamānassa aggissa, tathā uppannassa vā saddassa anukkamena upasantassa vā saddassa anukkamena upasantassa suvūpasantassa dasasu disāsu na katthaci gati paññāyati paccayanirodhena appaṭisandhikaniruddhattā. Evaṃ sammā vimuttānanti evaṃ sammā hetunā ñāyena tadaṅgavikkhambhana- vimuttipubbaṅgamena ariyamaggena catūhipi upādānehi āsavehi ca vimuttattā sammā vimuttānaṃ, tato eva kāmabandhasaṅkhātaṃ 1- kāmoghaṃ bhavoghādibhedaṃ avasiṭṭhaoghañca taritvā ṭhitattā kāmabandhoghatārinaṃ suṭṭhu paṭipassambhitasabbakilesavipphanditattā kilesābhisaṅkhāravātehi ca akampanīyatāya acalaṃ anupādisesanibbānasaṅkhātaṃ sabbasaṅkhārūpasamaṃ sukhaṃ pattānaṃ adhigatānaṃ khīṇāsavānaṃ gati devamanussādibhedāsu gatīsu ayaṃ nāmāti paññāpetabbatāya abhāvattā paññāpetuṃ natthi na upalabbhati, yathāvuttajātavedo viya apaññattikabhāvameva hi so gatoti attho. Dasamasuttavaṇṇanā niṭṭhitā. Niṭṭhitā ca pāṭaligāmiyavaggavaṇṇanā. ------------------- @Footnote: 1 cha.Ma. kāmapabandha...

--------------------------------------------------------------------------------------------- page465.

Nigamanakathā ettāvatā ca:- suvimuttabhavādāno 1- devadānavamānito pacchinnataṇhāsantāno pītisaṃvegadīpano. Saddhammadānanirato upādānakkhayāvaho tattha tattha udāne ye udānesi vināyako. Te sabbe ekato katvā āropentehi saṅgahaṃ udānamiti saṅgītaṃ 2- dhammasaṅgāhakehi yaṃ. Tassa atthaṃ pakāsetuṃ porāṇaṭṭhakathānayaṃ nissāya yā samāraddhā atthasaṃvaṇṇanā mayā. Sā tattha paramatthānaṃ suttantesu yathārahaṃ pakāsanā paramattha- dīpanī nāma nāmato. Sampattā pariniṭṭhānaṃ anākulavinicchayā catuttiṃsappamāṇāya pāḷiyā bhāṇavārato. Iti taṃ saṅkharontena yaṃ taṃ adhigataṃ mayā puññaṃ tassānubhāvena lokanāthassa sāsanaṃ. Obhāsetvā 3- visuddhāya sīlādipaṭipattiyā sabbepi dehino hontu vimuttirasabhāgino. @Footnote: 1 Sī. suvimuttacittavodāno 2 Ma. udānaṃ nāma nāmena 3 cha.Ma. ogāhitvā

--------------------------------------------------------------------------------------------- page466.

Ciraṃ tiṭṭhatu lokasmiṃ sammāsambuddhasāsanaṃ tasmiṃ sagāravā niccaṃ hontu sabbepi pāṇino. Sammā vassatu kālena devopi jagatīpati saddhammanirato lokaṃ dhammeneva pasāsatūti. Badaratitthavihāravāsinā ācariyadhammapālattherena katā udānassa aṭṭhakathā samattā.


             The Pali Atthakatha in Roman Book 26 page 462-466. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=10351&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=26&A=10351&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=178              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4373              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4689              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4689              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]