ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

                        2. Dutiyabodhisuttavaṇṇanā
      [2] Dutiye paṭilomanti "avijjānirodhā saṅkhāranirodho"tiādinā nayena
vutto avijjādikoyeva paccayākāro anuppādanirodhena nirujjhamāno attano
kattabbakiccassa akaraṇato paṭilomoti vuccati. Pavattiyā vā vilomanato paṭilomo,
antato pana majjhato vā paṭṭhāya ādiṃ pāpetvā avuttattā ito
aññenatthenettha paṭilomatā na yujjati. Paṭilomanti ca "visamaṃ candimasūriyā
parivattantī"tiādīsu viya bhāvanapuṃsakaniddeso. Imasmiṃ asati idaṃ na hotīti imasmiṃ
@Footnote: 1 vi. mahāvi. 1/92/62  2 dī.Sī. 9/285/103  3 Sī. pāvacanavasena
@4 cha.Ma. vutto guṇoti pāṭhā na dissanti  5 Ma.mū. 12/30/18
Avijjādike paccaye asati maggena pahīne idaṃ saṅkhārādikaṃ phalaṃ na hoti
nappavattati. Imassa nirodhā idaṃ nirujjhatīti imassa avijjādikassa paccayassa
nirodhā maggena anuppattidhammataṃ āpāditattā idaṃ saṅkhārādikaṃ phalaṃ nirujjhati,
nappavattatīti attho. Idhāpi yathā "imasmiṃ sati idaṃ hoti, imassuppādā idaṃ
uppajjatī"ti ettha "imasmiṃ satiyeva, na  asati, imassa uppādā eva, na
sati, imassa nirodhā eva, na uppādāti antogadhaniyamatā lakkhaṇā dassitāti
veditabbaṃ. Sesamettha yaṃ vattabbaṃ, taṃ paṭhamabodhisuttavaṇṇanāya vuttanayānusārena
veditabbaṃ.
      Evaṃ yathā bhagavā paṭilomapaṭiccasamuppādaṃ manasi akāsi, taṃ saṅkhepena
dassetvā idāni vitthārena dassetuṃ "avijjānirodhā saṅkhāranirodho"tiādi
vuttaṃ. Tattha avijjānirodhāti ariyamaggena avijjāya anavasesanirodhā,
anusayappahānavasena aggamaggena avijjāya accantasamugghātatoti attho. Yadipi
heṭṭhimamaggehi pahīyamānā avijjā accantasamugghātavaseneva pahīyati, tathāpi na
anavasesato pahīyati. Apāyagāminiyā hi avijjā paṭhamamaggena pahīyati. Tathā
sakideva imasmiṃ loke sabbattha ca anariyabhūmiyaṃ upapattipaccayabhūtā avijjā
yathākkamaṃ dutiyatatiyamaggehi pahīyati, na itarāti. Arahattamaggeneva hi sā
anavasesaṃ pahīyatīti. Saṅkhāranirodhoti saṅkhārānaṃ anuppādanirodho hoti. Evaṃ
niruddhānaṃ pana saṅkhārānaṃ nirodhā viññāṇaṃ, viññāṇādīnañca nirodhā nāmarūpādīni
niruddhāni eva hontīti dassetuṃ saṅkhāranirodhā viññāṇanirodho"tiādiṃ
vatvā "evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti vuttaṃ. Tattha yaṃ
vattabbaṃ, taṃ heṭṭhā vuttanayameva.
      Apicettha kiñcāpi "avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā
viññāṇanirodho"ti ettāvatāpi sakalassa dukkhakkhandhassa anavasesato nirodho
Vutto hoti, tathāpi yathā anulome yassa yassa paccayadhammassa atthitāya yo
yo paccayuppannadhammo na nirujjhati, 1- pavattati evāti imassa atthassa dassanatthaṃ
"avijjāpaccayā saṅkhārā  .pe. Samudayo hotī"ti vuttaṃ. Evaṃ tappaṭipakkhato
tassa tassa paccayadhammassa abhāvena so so paccayuppannadhammo nirujjhati,
nappavattatīti dassanatthaṃ idha "avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā
viññāṇanirodho viññāṇanirodhā nāmarūpanirodho .pe. Dukkhakkhandhassa
nirodho hotī"ti vuttaṃ, na pana anulome viya kālattayapariyāpannassa
dukkhakkhandhassa nirodhadassanatthaṃ. Anāgatasseva hi ariyamaggabhāvanāya asati
uppajjanārahassa dukkhakkhandhassa ariyamaggabhāvanā nirodho icchitoti ayampi viseso
veditabbo.
      Etamatthaṃ viditvāti yvāyaṃ "avijjānirodhādivasena saṅkhārādikassa
dukkhakkhandhassa nirodho hotī"ti vutto. Sabbākārena etamatthaṃ viditvā. Imaṃ
udānaṃ udānesīti tasmiṃ atthe vidite "avijjānirodhā saṅkhāranirodho"ti evaṃ
pakāsitassa avijjādīnaṃ paccayānaṃ khayassa avabodhānubhāvadīpakaṃ udānaṃ udānesīti attho.
      Tatrāyaṃ saṅkhepattho:- yasmā avijjādīnaṃ paccayadhammānaṃ 2-
anuppādanirodhasaṅkhātaṃ khayaṃ avedi aññāsi paṭivijjhi, tasmā etassa vuttanayena
ātāpino jhāyato brāhmaṇassa vuttappakārā bodhipakkhiyadhammā catusaccadhammā
vā pātubhavanti uppajjanti pakāsenti vā. Atha yā paccayanirodhassa sammā
aviditattā uppajjeyyuṃ pubbe vuttappabhedā kaṅkhā, tā sabbāpi vapayanti
nirujjhantīti. Sesaṃ heṭṭhā vuttanayameva.
                      Dutiyabodhisuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Sī. uppajjati  2 cha.Ma. paccayānaṃ, khu.u. 25/2/95



             The Pali Atthakatha in Roman Book 26 page 48-50. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=1081              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=26&A=1081              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=39              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1446              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1450              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1450              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]