ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page53.

Sabbaññutappattisamanantarameva ca aruṇo uggacchīti. Tato teneva pallaṅkena bodhirukkhamūle sattāhaṃ vītināmento sampattāya pāṭipadarattiyā 1- tīsu yāmesu vuttanayena paṭiccasamuppādaṃ manasikatvā yathākkamaṃ imāni udānāni udānesi. Khandhake pana tīsupi vāresu "paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsī"ti 2- āgatattā khandhakaṭṭhakathāyaṃ 3- "tīsupi yāmesu evaṃ manasikatvā paṭhamaṃ udānaṃ paccayākārapaccavekkhaṇavasena, dutiyaṃ nibbānapaccavekkhaṇavasena 4- tatiyaṃ maggapaccavekkhaṇavasenāti evaṃ imāni bhagavā udānāni udānesī"ti vuttaṃ, tampi na virujjhati. Bhagavā hi ṭhapetvā ratanagharasattāhaṃ sesesu chasu sattāhesu antarantarā dhammaṃ paccavekkhitvā yebhuyyena vimuttisukhapaṭisaṃvedī vihāsi, ratanagharasattāhe pana abhidhammaparicayavaseneva vihāsīti. Tatiyabodhisuttavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 26 page 53. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=1181&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=26&A=1181&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=40              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1465              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1469              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1469              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]