ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page213.

Anavajjānī"ti 1- evaṃ vuttehi appānavajjasulabharūpehi catūhi paccayehi attānameva bharantassa. Anaññaposinoti āmisasaṅgaṇhanena 2- aññe sissādike posetuṃ anussukkatāya anaññaposino. Padadvayenassa kāyaparihārike cīvarena kucchiparihārikena piṇḍapātena vicaraṇato sallahukavuttitaṃ subharataṃ paramañca santuṭṭhiṃ dasseti. Atha vā attabharassāti ekavacanicchāya attabhāvasaṅkhātaṃ ekaṃyeva imaṃ attānaṃ bharati, na ito paraṃ aññanti attabharo, tato eva attanā aññassa posetabbassa abhāvato anaññaposī, tassa attabharassa anaññaposino. Padadvayenāpi khīṇāsavabhāvena āyatiṃ anādānataṃ 3- dasseti. Devā pihayanti .pe. Satīmatoti taṃ aggaphalādhigamena sabbakilesadarathapariḷāhānaṃ vūpasamena paṭippassaddhiyā upasantaṃ, sativepullappattiyā niccakālaṃ satokāritāya satimantaṃ, tato eva iṭṭhāniṭṭhādīsu tādilakkhaṇappattaṃ khīṇāsavaṃ sakkādayo devā pihayanti patthenti, tassa sīlādiguṇavisesesu bahumānaṃ uppādentā ādaraṃ janenti, pageva manussāti. Sattamasuttavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 26 page 213. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=4771&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=26&A=4771&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=79              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=2307              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=2327              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=2327              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]