ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 26 : PALI ROMAN U.A. (paramatthadī.)

page353.

Attho. Bhavasaṅkhāranti punabbhavasaṅkhāraṇakaṃ. 1- Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhinandi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti "savipākaṭṭhena sambhavaṃ bhavābhavābhisaṅkharaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato samāhito hutvā abhindī"ti. Atha vā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva bhavañca. Bhavasaṅkhāranti bhavagāmikaṃ kammaṃ. Avassaji munīti "pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ niccan"tiādinā 2- nayena tulento buddhamuni bhave ādīnavaṃ nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhārakammaṃ "kammakkhayāya saṃvattatī"ti 3- evaṃ vuttena kammakkhayakarena ariyamaggena avassaji. Kathaṃ? ajjhattarato samāhito, abhindi kavacamivattasambhavaṃ. So hi vipassanāvasena ajjhattarato, samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacaṃ viya attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā "attasambhavan"ti laddhanāmaṃ sabbaṃ kilesajālaṃ abhindi, kilesābhāveneva kammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ pajahi. Iti bodhimūleyeva avassaṭṭhabhavasaṅkhāro bhagavā vekhamissakena 4- viya jarasakaṭaṃ samāpattivekhamissakena attabhāvaṃ yāpentopi "ito temāsato uddhaṃ samāpattivekhamassa na dassāmī"ti cittuppādanena āyusaṅkhāraṃ ossajīti. Paṭhamasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 Sī. punabbhavasaṅkharaṇakaṃ 2 khu.paṭi. 31/38/446 @3 Ma.Ma. 13/81/57. aṅ. catukka. 21/232/258 4 Sī.,ka. vekkhamissakena


             The Pali Atthakatha in Roman Book 26 page 353. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=26&A=7898&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=26&A=7898&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=127              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=3316              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=3470              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=3470              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]