ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page205.

Nibbāne. Vimuccanti adhimuccanti, etena sacchikiriyābhisamayaṃ dasseti. Bhavataṇhāparikkhayāti bhavataṇhāya sabbaso khepanā samucchindanto, etena samudayappahānaṃ dasseti. Save 1- bhūtaṃ pariñño soti ettha pana saveti 2- nipātamattaṃ. So bhūtapariñño bhūtassa atikkamanūpāyena maggena bhavataṇhāparikkhayā pariññātakkhandho tato eva yathābhūte nibbāne adhimutto. Bhavābhaveti khuddake ceva mahante ca, ucchedādidassane vā vītataṇho bhinnakileso bhikkhu bhūtassa upādānakkhandha- saṅkhātassa attabhāvassa vibhavā āyatiṃ anuppādā punabbhavaṃ nāgacchati, apaññattikabhāvameva gacchatīti anupādisesāya nibbānadhātuyā desanaṃ niṭṭhāpesi. Iti imasmiṃ vagge ekādasame vaṭṭaṃ kathitaṃ, tatiyacatutthapañcamesu pariyosānasutte ca vaṭṭavivaṭṭaṃ kathitaṃ, sesesupi vivaṭṭamevāti veditabbaṃ. Dvādasamasuttavaṇṇanā niṭṭhitā. Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya itivuttakassa dukanipātavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Ma., ka.sace 2 Ma.,ka. saceti


             The Pali Atthakatha in Roman Book 27 page 205. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=4522&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=4522&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=227              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=5363              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=5430              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=5430              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]