ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page360.

Tatiyavāre vijjāti arahattamaggañāṇavijjā. Avijjāti catusaccappaṭicchādikā avijjā. Sesaṃ heṭṭhā vuttanayattā suviññeyyameva. Evaṃ khotiādi nigamanaṃ. Gāthāsu ayaṃ saṅkhepattho:- yo yathāvuttaṃ pubbenivāsaṃ aveti avagacchati, vuttanayena pākaṭaṃ katvā jānāti. "yovedī"tipi pāṭho, yo avedi viditaṃ katvā ṭhitoti attho. Chabbīsatidevalokasaṅkhātaṃ saggaṃ catubbidhaṃ apāyañca vuttanayeneva dibbacakkhunā passati. Athoti tato paraṃ jātikkhayasaṅkhātaṃ arahattaṃ nibbānameva vā patto adhigato, tato eva abhiññā abhivisiṭṭhāya maggapaññāya jānitabbaṃ catusaccadhammaṃ jānitvā kiccavosānena vosito niṭṭhānappatto moneyyadhammasamannāgamena muni khīṇāsavo yasmā etāhi yathāvuttāhi tīhi vijjāhi samannāgatattā tato tatiyavijjāya sabbathā bāhitapāpattā ca tevijjo brāhmaṇo nāma hoti, tasmā tameva ahaṃ tevijjaṃ brāhmaṇaṃ vadāmi, aññaṃ pana lapitalāpanaṃ yajuādimantapadānaṃ ajjhāpanaparaṃ tevijjaṃ brāhmaṇaṃ na vadāmi, tevijjoti taṃ na kathemīti. Iti imasmiṃ vagge dutiyasutte vaṭṭaṃ kathitaṃ, pañcamaaṭṭhamadasamasuttesu vivaṭṭaṃ kathitaṃ, itaresu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ. Dasamasuttavaṇnā niṭṭhitā. Pañcamavaggavaṇṇanā niṭṭhitā. Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya itivuttakassa tikanipātavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 360. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=7977&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=7977&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=279              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6471              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6329              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6329              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]