ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page369.

Khādanīyabhojanīyādibhuñjitabbavatthuñca ārabbhāti sambandho. Vighāto vihatabhāvo 1- cetodukkhaṃ na hotīti yojanā. Ayaṃ hettha saṅkhepattho:- "amukasmiṃ nāma āvāse paccayā sulabhā"ti labhitabbaṭṭhānagamanena vā "mayhaṃ pāpuṇāti na tuyhan"ti vivādāpajjanena vā navakammakaraṇādivasena vā senāsanādīni pariyesantānaṃ asantuṭṭhānaṃ icchitalābhādinā yo vighāto cittassa hoti, so tattha santuṭṭhassa na hotīti. Disā nappaṭihaññatīti santuṭṭhiyā cātuddisabhāvena disā nappaṭihanti. Vuttañhetaṃ:- "cātuddiso appaṭigho ca hoti santussamāno itarītarenā"ti. 2- Yassa hi "asukaṭṭhānaṃ nāma gato cīvarādīni labhissāmī"ti cittaṃ uppajjati, tassa disā paṭihaññati nāma. Yassa pana evaṃ na uppajjati, tassa disā nappaṭihaññati nāma. Dhammāti paṭipattidhammā. Sāmaññassānulomikāti samaṇadhammassa samathavipassanābhāvanāya ariyamaggasseva vā anucchavikā appicchatādayo. Adhiggahitāti sabbe te tuṭṭhacittassa santuṭṭhacittena bhikkhunā adhiggahitā paṭipakkhadhamme abhibhavitvā gahitā honti abbhantaragatā, na bāhiragatāti. Dutiyasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 27 page 369. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=8176&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=8176&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=281              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6550              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6399              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6399              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]