ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

page386.

Bhesajjañca. Parissayavinodananti utuparissayādiparissayaharaṇaṃ vihārādiāvasathaṃ. Sugatanti sammāpaṭipannaṃ kalyāṇaputhujjanena saddhiṃ aṭṭhavidhaṃ ariyapuggalaṃ. Sāvako hi idha sugatoti adhippeto. Gharamesinoti gharaṃ esino, gehe ṭhatvā gharāvāsaṃ vasantā bhogūpakaraṇāni ceva gahaṭṭhasīlādīni ca esanasīlāti attho. Saddahāno arahatanti arahantānaṃ ariyānaṃ vacanaṃ, tesaṃ vā sammāpaṭipattiṃ saddahantā. "addhā ime sammāpaṭipannā, yathā ime kathenti, tathā paṭipajjantānaṃ sā paṭipatti saggamokkhasampattiyā saṃvattatī"ti abhisaddahantāti attho. "saddahantā"tipi pāṭho. Ariyapaññāyāti suvisuddhapaññāya. Jhāyinoti ārammaṇalakkhaṇūpanijjhānavasena duvidhenapi jhānena jhāyino. Idha dhammaṃ caritvānāti imasmiṃ attabhāve, imasmiṃ vā sāsane lokiyalokuttarasukhassa maggabhūtaṃ sīlādidhammaṃ paṭipajjitvā yāva parinibbānaṃ na pāpuṇanti, tāvadeva sugatigāmino. Nandinoti pītisomanassayogena nandanasīlā. Keci pana "dhammaṃ caritvāna magganti sotāpattimaggaṃ pāpuṇitvā"ti vadanti. Devalokasminti chabbidhepi kāmāvacaradevaloke. Modanti kāmakāminoti yathicchitavatthunipphattito kāmakāmino kāmavanto hutvā pamodantīti. Aṭṭhamasuttavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 27 page 386. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=27&A=8557&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=27&A=8557&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=287              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6658              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6515              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6515              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]