ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

page222.

Āsevatha bhāvetha bahulīrotha, tepi vo amanussā taṃ bheravārammaṇaṃ na dassessanti, aññadatthuṃ atthakāmā hitakāmā bhavissantī"ti. Te "sādhū"ti bhagavato paṭissuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tattha gantvā tathā akaṃsu. Devatāyo ca "bhaddantā amhākaṃ atthakāmā hitakāmā"ti pītisomanassajātā hutvā sayameva senāsanaṃ sammajjanti, uṇhodakaṃ paṭiyādenti, piṭṭhiparikammaṃ karonti, pādaparikammaṃ karonti, ārakkhaṃ saṃvidahanti. Tepi bhikkhū tatheva mettaṃ bhāvetvā tameva pādakaṃ katvā vipassanaṃ ārabhitvā sabbepi tasmiṃyeva antotemāse aggaphalaṃ arahattaṃ pāpuṇitvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresunti. Evañhi atthakusalena tathāgatena 1- dhammissarena kathitaṃ karaṇīyamatthaṃ katvānubhuyya paramaṃ dahayassa santiṃ santaṃ padaṃ abhisamenti samattapaññā. Tasmā hi taṃ amatamabbhutamariyakantaṃ santaṃ padaṃ abhisamecca viharitukāmo. Viññū jano vimalasīlasamādhipaññā- bhedaṃ kareyya satataṃ karaṇīyamatthanti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya mettasuttavaṇṇanā niṭṭhitā. @Footnote: 1 Sī.,Ma. atthakusalā kusalassa dhamme


             The Pali Atthakatha in Roman Book 28 page 222. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=5266&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=28&A=5266&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=308              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7380              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7324              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7324              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]