ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

Manasikaronto paṭipajjitvā na cirasseva arahattaṃ sacchākāsi. Tassa caṅkamanakoṭiyaṃ
rukkhe adhivatthā devatā bhagavato etamatthaṃ ārocesi, bhagavatopi ñāṇaṃ udapādi.
Bhikkhū ajānantā tathevāyasmantaṃ codenti, bhagavā "na bhikkhave idāni nando
evaṃ codetabbo"ti tassa khīṇāsavamunibhāvaṃ dīpento tesaṃ bhikkhūnaṃ dhammadesanatthaṃ
imaṃ gāthamabhāsi.
      Tassattho:- dukkhasaccavavatthānakāraṇena 1- khandhādilokaṃ aññāya jānitvā
vavatthapetvā nirodhasaccasacchikiriyāya paramatthadassiṃ samudayappahānena ca catubbidhaṃ
oghaṃ pahīnasamudayattā rūpamadādivegasahanena cakkhvādiāyatanasamuddaṃ ca 2- atitariya
atitaritvā atikkamitvā maggabhāvanāya, "tanniddeso tādin"ti 3- imāya
tādilakkhaṇappattiyā tādiṃ. Yo cāyaṃ kāmarāgādikilesarāsiyeva avahananatthena
ogho, kucchitagatipariyāyena samuddanatthena samuddo, taṃ samudayappahānena 4-
oghaṃ samuddaṃ ca atitariya atitiṇṇoghattā idāni tumhehi evaṃ vuccamānepi
vikāramanāpajjanatāya tādinti evamettha 5- attho ca adhippāyo ca veditabbo.
Taṃ chinnaganthaṃ asitaṃ anāsavanti idaṃ panassa thutivacanameva, imāya catusaccabhāvanāya
catunnaṃ ganthānaṃ chinnattā chinnaganthaṃ, diṭṭhiyā vā taṇhāya vā katthaci
anissitattā asitaṃ, catunnaṃ āsavānaṃ abhāvena anāsavanti vuttaṃ hoti. Taṃ vāpi
dhīrā muni vedayantīti tampi dhīrā vā khīṇāsavamuniṃ vedayanti, tumhe pana
avedayamānā evaṃ bhaṇathāti dasseti.
      [222] Asamā ubhoti kā uppatti? aññataro bhikkhu kosalaraṭṭhe
Paccantagāmaṃ nissāya araññe viharati, tasmiṃ ca gāme migaluddako tassa
@Footnote: 1 cha.Ma. dukkhasaccavavatthānatharaṇena         2 cha.Ma. cakkhādiāyatanasamuddañca
@3 cha.Ma. tanniddesā tādīti             4 cha.Ma. samudayappahāneneva
@5 cha.Ma. evampettha
Bhikkhuno vasanokāsaṃ gantvā mige bandhati. So araññaṃ pavisanto theraṃ gāmaṃ
piṇḍāya pavisantampi passati, araññā āgacchanto gāmato nikkhamantampi
passati. Evaṃ abhiṇhadassanena there jātasineho ahosi. So yadā bahumaṃsaṃ
labhati, tadā therassāpi rasapiṇḍapātaṃ deti. Manussā ujjhāyanti "ayaṃ bhikkhu
`amukasmiṃ padese migā tiṭṭhanti caranti pānīyaṃ pivantī'ti luddakassa āroceti,
tato luddako mige māreti, tena ubho saṅgamma jīvikaṃ kappentī"ti. Atha
bhagavā janapadacārikaṃ caramāno taṃ janapadaṃ agamāsi, bhikkhū gāmaṃ piṇḍāya
pavisantā taṃ pavattiṃ sutvā bhagavato ārocesuṃ. Bhagavā luddakena saddhiṃ
samānajīvikābhāvasādhakaṃ tassa bhikkhuno khīṇāsavamunibhāvaṃ dīpento tesaṃ bhikkhūnaṃ
dhammadesanatthaṃ imaṃ gāthamabhāsi.
      Tassattho:- yo ca bhikkhave bhikkhu, yo ca luddako, ete asamā
ubho. Yaṃ manussā bhaṇanti "samānajīvikā"ti, taṃ micchā. Kiṃkāraṇā?
dūravihāravuttino, dūre vihāro ca vutti ca nesanti dūravihāravuttino. Vihāroti
vasanokāso, so ca bhikkhuno araññe, luddakassa ca gāme. Vuttīti jīvikā,
sā ca bhikkhuno gāme sapadānabhikkhācariyā, luddakassa ca araññe migasakuṇamāraṇā
puna caparaṃ gihī dāraposī, so luddako tena kammena puttadāraṃ poseti,
amamo ca subbato, puttadāresu taṇhādiṭṭhimamattavirahito sucivatattā sundaravatattā
ca subbato khīṇāsavo bhikkhu. Puna caparaṃ parapāṇarodhāya gihī asaññato, so
luddako gihī parapāṇarodhāya tesaṃ pāṇānaṃ jīvitindriyupacchedāya kāyavācācittehi
asaṃyato. Niccaṃ muni rakkhati pāṇine yato, itaro pana khīṇāsavamuni
kāyavācācittehi niccaṃ yato saṃyato pāṇino rakkhati. Evaṃ sante te kathaṃ
samānajīvikā bhavissantīti.
      [223] Sikhī yathāti kā uppatti? bhagavati kapilavatthusmiṃ viharante
sākiyānaṃ kathā udapādi "paṭhamasotāpanno 1- pacchā sotāpattiṃ pattassa
dhammena vuḍḍhataro hoti, tasmā pacchā sotāpannena bhikkhunā paṭhamasotāpannassa
gihino abhivādanādīni kattabbānī"ti. Taṃ kathaṃ aññataro piṇḍapātacāriko 2-
bhikkhu sutvā bhagavato ārocesi. Bhagavā "aññā eva hi ayaṃ jāti, pūjaneyyavatthu
liṅgan"ti sandhāya "anāgāmīpi ce bhikkhave gihī hoti, tena tadahupabbajitassāpi
sāmaṇerassa abhivādanādīni kattabbānevā"ti vatvā puna pacchā sotāpannassāpi
bhikkhuno paṭhamasotāpannagahaṭṭhato atimahantaṃ visesaṃ dassento bhikkhūnaṃ
dhammadesanatthaṃ imaṃ gāthamabhāsi.
      Tassattho:- yvāyaṃ matthake jātāya sikhāya sabbhāvena sikhī, maṇidaṇḍasadisāya
gīvāya nīlagīvoti ca mayūro vihaṅgamo vuccati, so yathā haritahaṃsatambahaṃsakhīrahaṃsakāḷa-
haṃsapākahaṃsasuvaṇṇahaṃsesu yvāyaṃ suvaṇṇahaṃso, tassa haṃsassa javena
soḷasimpi kalaṃ na upeti. Suvaṇṇahaṃsopi 3- muhuttakena yojanasahassampi gacchati,
yojanampi asamattho itaro dissati. 4- Dassanīyattā 5- pana ubhopi dassanīyā
honti, evaṃ gihī paṭhamasotāpannopi kiñcāpi maggadassanena dassanīyo hoti,
atha kho so pacchā sotāpannassāpi maggadassanena tulyadassanīyabhāvassāpi
bhikkhuno javena nānukaroti. Katamena javena? uparimaggavipassanāñāṇajavena.
Gihino hi taṃ ñāṇaṃ dandhaṃ hoti puttadārādijaṭitāya 6- jaṭitattā, bhikkhuno
pana tikkhaṃ hoti tassā jaṭāya vijaṭitattā. Svāyamattho bhagavatā "munino
@Footnote: 1 cha.Ma. paṭhamakasotāpanno            2 cha.Ma. piṇḍacāriko
@3 cha.Ma. suvaṇṇahaṃso hi               4 cha.Ma. ayaṃ pāṭho na dissati
@5 cha.Ma. dassanīyatāya                6 cha.Ma. puttadārādijaṭāya
Vivittassa vanasmiṃ jhāyato"ti iminā padena desito. 1- Ayaṃ hi sekkhamuni
bhikkhu kāyacittavivekena ca vivitto hoti, lakkhaṇārammaṇūpanijjhānena ca niccaṃ
vanasmiṃ jhāyati, kuto gihino evarūpo viveko ca jhānaṃ cāti ayaṃ hi ettha
adhippāyoti.
                     Paramatthajotikāya khuddakaṭṭhakathāya
                          suttanipātaṭṭhakathāya
                        munisuttavaṇṇanā niṭṭhitā.
                 Niṭaṭhito ca paṭhamo vaggo atthavaṇṇanānayato.
                         Nāmena uragavaggoti.
                        ----------------


             The Pali Atthakatha in Roman Book 28 page 307-310. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=28&A=7206              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=28&A=7206              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=313              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7600              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7543              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7543              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]