ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 29 : PALI ROMAN Sutta.A.2 (paramattha.2)

page435.

Dasseti. Tassattho:- vatuthukāmesu kilesakāmena nābhigijjheyya, kāyaduccaritādayo ca manaso āvilabhāvakare dhamme pajahanto manasā nāvilo siyāti. Yasmā pana asekho aniccādivasena sabbasaṅkhārādīnaṃ paritulitattā kusalo sabbadhammesu kāyānupassanāsatiādīhi ca sato sakkāyadiṭṭhiādīnaṃ bhinnattā bhikkhubhāvaṃ patto ca hutvā sabbairiyāpathesu paribbajati, tasmā "kusalo"ti upaḍḍhagāthāya asekhapaṭipadaṃ dasseti. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne ajito arahatte patiṭṭhāsi saddhiṃ antevāsisahassena, aññesañca anekasahassānaṃ dhammacakkhuṃ udapādi. Saha arahattappattiyā ca āyasmato ajitassa antevāsisahassassa ca ajinajaṭāvākacīvarādīni antaradhāyiṃsu, sabbeva iddhimayapattacīvaradharā dvaṅgulakesā ehibhikkhū hutvā bhagavantaṃ namassamānā pañjalikā nisīdiṃsūti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya ajitasuttavaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 29 page 435. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=29&A=9786&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=29&A=9786&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=425              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=10976              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11010              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11010              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]