ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page636.

Ciraṃ tiṭṭhatu saddhammo kāle vassi ciraṃ pajaṃ tappetu devo dhammena rājā rakkhatu medaninti. Paramavisuddhasaddhābuddhiviriyapaṭimaṇḍitena sīlācārajjavamaddavādi- guṇasamudayasamuditena sakasamayasamayantaragahanajjhogāhaṇasamatthena paññāveyyattiyena samannāgatena tipiṭakapariyattippabhede sāṭṭhakathe satthusāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhuroḷāravacanalāvaṇṇayuttena yuttamuttavādinā vādivarena mahākavinā pabhinnapaṭisambhidāparivāre chaḷābhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme supatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena suvipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ samantapāsādikā nāma vinayasaṃvaṇṇanā niṭṭhitā. Tāva tiṭṭhatu lokasmiṃ lokanittharaṇesinaṃ dassentī kulaputtānaṃ nayaṃ sīlavisuddhiyā yāva buddhoti nāmampi suddhacittassa tādino lokamhi lokajeṭṭhassa pavattati mahesinoti. Vinayaṭṭhakathā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 636. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=12911&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=12911&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]