ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page101.

Karomi tāva dethāti yācitvā gahitena tāvakālikenāti attho. Īdisena hi pattena vā cīvarena vā pattacīvarena vā upasampādentasseva āpatti hoti kammampana na kuppati tasmā paripuṇṇapattacīvarova upasampādetabbo. Sace tassa natthi ācariyupajjhāyā cassa dātukāmā honti aññehi vā bhikkhūhi nirapekkhehi nissajjitvā adhiṭṭhānupagaṃ pattacīvaraṃ dātabbaṃ. Pabbajjāpekkhampana paṇḍupalāsaṃ yācitakenāpi pattacīvarena pabbājetuṃ vaṭṭati. Sabhāgaṭṭhāne vissāsena gahetvāpi pabbājetuṃ vaṭṭati. Sace pana apakkaṃ pattaṃ cīvarupagāni ca vatthāni gahetvā āgato hoti yāva patto paccati cīvarāni ca karīyanti tāva vihāre vasantassa anāmaṭṭhapiṇḍapātaṃ dātuṃ vaṭṭati. Thālake bhuñjituṃ vaṭṭati. Purebhattaṃ sāmaṇerabhāgasamako āmisabhāgo dātuṃ vaṭṭati. Senāsanagāho pana salākabhattauddesabhattanimantanādīni ca na vaṭṭanti. Pacchābhattampi sāmaṇerabhāgasamako telamadhuphāṇitādi- bhesajjabhāgo vaṭṭati. Sace gilāno hoti bhesajjamassa kātuṃ vaṭṭati sāmaṇerassa viya ca sabbaṃ paṭijagganakammanti. {119} Hatthacchinnādivatthūsu hatthacchinnoti yassa hatthatale vā maṇibandhe vā kappare vā yattha katthaci eko vā dve vā hatthā chinnā honti. Pādacchinnoti yassa aggapāde vā gopphakesu vā jaṅghāya vā yatthakatthaci eko vā dve vā pādā chinnā honti. Hatthapādacchinnoti yassa vuttappakāreneva catūsu

--------------------------------------------------------------------------------------------- page102.

Hatthapādesu dve vā tayo vā sabbe vā hatthapādā chinnā honti. Kaṇṇacchinnoti yassa kaṇṇamūle vā kaṇṇasakkhalikāya vā eko vā dve vā kaṇṇā chinnā honti. Yassa pana kaṇṇabundhe chijjanti sakkā ca hoti saṅghāṭetuṃ so kaṇṇaṃ saṅghāṭetvā pabbājetabbo. Nāsacchinnoti yassa ajapadake vā ekapūṭe vā dvepūṭe vā yattha katthaci nāsā chinnā hoti. Yassa pana nāsikā sakkā hoti sandhetuṃ so taṃ phāsuṃ katvā pabbājetabbo. Kaṇṇanāsacchinnoti ubhayavasena veditabbo. Aṅgulicchinnoti yassa nakhasesaṃ adassetvā eko vā bahū vā aṅguliyo chinnā honti. Yassa pana suttatantumattampi nakhasesaṃ paññāyati taṃ pabbājetuṃ vaṭṭati. Aḷacchinnoti yassa catūsu aṅguṭṭhakesu aṅguliyaṃ vuttanayeneva eko vā bahū vā aṅguṭṭhakā chinnā honti. Kaṇḍaracchinnoti yassa kaṇḍaranāmakā mahānahārū purato vā pacchato vā chinnā honti. Tesu ekassapi chinnattā aggapādena vā mūlena vā caṅkamati na vā pādaṃ patiṭṭhāpetuṃ sakkoti. Phaṇahatthakoti yassa vaggulipakkhakā viya aṅguliyo sambaddhā honti etaṃ pabbājetukāmena aṅgulantarikāyo phāletvā sabbaṃ antaracammaṃ apanetvā phāsuṃ katvā pabbājetabbo. Yassapi cha aṅguliyo honti taṃ pabbājetukāmena adhikaṅguliṃ chinditvā phāsuṃ katvā pabbājetabbo. Khujjoti yo urassa vā piṭṭhiyā vā passassa vā nikkhantattā khujjasarīro. Yassa pana

--------------------------------------------------------------------------------------------- page103.

Kiñci aṅgapaccaṅgaṃ īsakaṃ vaṅkaṃ taṃ pabbājetuṃ vaṭṭati. Mahāpurisoeva hi brahmujugatto avaseso satto akhujjo nāma natthi. Vāmanoti jaṅghavāmano vā kaṭivāmano vā ubhayavāmano vā. Jaṅghavāmanassa kaṭito paṭṭhāya heṭṭhimakāyo rasso hoti uparimakāyo paripuṇṇo. Kaṭivāmanassa kaṭito paṭṭhāya uparima- kāyo rasso hoti heṭṭhimakāyo paripuṇṇo. Ubhayavāmanassa ubhopi kāyā rassā honti yesaṃ rassattā bhūtānaṃ viya parivaṭumo mahākucchighaṭasadiso attabhāvo hoti taṃ tividhampi pabbājetuṃ na vaṭṭati. Galagaṇḍīti yassa kumbhaṇḍaṃ viya gale gaṇḍo hoti. Desanāmattameva cetaṃ. Yasmiṃ kismiñci pana padese gaṇḍe sati na pabbājetabbo. Tattha vinicchayo na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabboti ettha vuttanayeneva veditabbo. Lakkhaṇāhatakasāhatalikhitakesu yaṃ vattabbaṃ taṃ na bhikkhave lakkhaṇāhatoti- ādīsu vuttameva. Sīpadīti bhārapādo vuccati. Yassa pādo thūlo hoti sañjātapīḷako kharo so na pabbājetabbo. Yassa pana na tāva kharabhāvaṃ gaṇhāti sakkā hoti upanāhaṃ bandhitvā udakaāvāṭe pavesetvā udakavālikāya pūretvā yathā sirā paññāyanti jaṅghā ca telanāḷikā viya hoti evaṃ milāpetuṃ tassa pādaṃ īdisaṃ katvā taṃ pabbājetuṃ vaṭṭati. Sace puna vaḍḍhati upasampādentenāpi tathā katvā upasampādetabbo. Pāparogīti arisabhagandarapittasemhakāsasāsādīsu yena kenaci rogena

--------------------------------------------------------------------------------------------- page104.

Niccāturo atekiccharogo jeguccho amanāpo ayampi na pabbājetabbo. Parisadūsakoti yo attano virūpatāya parisaṃ dūseti atidīgho vā hoti aññesaṃ sīsappamāṇanābhippadeso atirasso vā ubhayavāmanabhūtarūpaṃ viya atikāḷo vā jhāpitakhettakhāṇuko viya accodāto vā dadhitakkādīhi pamajjitapattatambalohavaṇṇo atikīso vā mandamaṃsalohito aṭṭhisirācammasarīro viya atithūlo vā bhāriyamaṃso mahodaro mahābhūtasadiso atimahantasīso vā pacchiṃ sīse katvā ṭhito viya atikhuddakasīso vā sarīrassa ananurūpena atikhuddakena sīsena samannāgato kuṭakuṭakasīso vā tālaphalapiṇḍa- sadisena sīsena samannāgato sikharasīso vā uddhaṃ anupubbatanukena sīsena samannāgato nāḷisīso vā mahāveḷupabbasadisena sīsena samannāgato kappasīso vā pabbhārasīso vā catūsu passesu yena kenaci passena onatena sīsena samannāgato vaṇasīso vā pūtisīso vā kaṇṇikakeso vā pāṇakehi khāyitakedāre sassasadisehi tahiṃ tahiṃ uṭṭhitehi kesehi samannāgato nillomasīso vā thūlatthaddhakeso vā tālahirasadisehi kesehi samannāgato jātipalitehi paṇḍarakeso vā pakatitambakeso vā ādittehi viya kesehi samannāgato āvaṭṭasīso vā gunnaṃ sarīre āvaṭṭasadisehi uddhaggehi kesāvaṭṭehi samannāgato. Sīsalomehi saddhiṃ ekābaddhabhamukalomo vā jālabaddhena viya nalāṭena samannāgato sambaddhabhamuko vā nillomabhamuko vā makkaṭabhamuko vā

--------------------------------------------------------------------------------------------- page105.

Atimahantakkhi vā atikhuddakakkhi vā mahīsacamme vāsikoṇena paharitvā katachiddasadisehi akkhīhi samannāgato. Visamakkhi vā ekena mahantena ekena khuddakena akkhinā samannāgato. Visamacakkalo vā ekena uddhaṃ ekena adhoti evaṃ visamajātehi akkhicakkalehi samannāgato kekaro vā gambhīrakkhi vā yassa gambhīre udapāne udakatārakā viya akkhitārakā paññāyanti nikkhantakkhi vā yassa kakkaṭakasseva akkhitārakā nikkhantā honti hatthikaṇṇo vā mahantāhi kaṇṇasakkhalikāhi samannāgato mūsikakaṇṇo vā jatukakaṇṇo vā khuddakāhi kaṇṇasakkhalikāhi samannāgato. Chiddamattakaṇṇo vā yassa vinā kaṇṇasakkhalikāhi kaṇṇachidda- mattameva hoti aviddhakaṇṇo 1- vā yonakajātiko pana parisadūsako na hoti sabhāvoyeva hi so tassa kaṇṇabhagandariko vā niccapūtinā kaṇṇena samannāgato gaṇḍakaṇṇo vā sadā paggharitapubbena kaṇṇena samannāgato vaṅkitakaṇṇo vā gobhattanāḷikāya aggasadisehi kaṇṇehi samannāgato atipiṅgalakkhi vā madhupiṅgalakkhiṃ pana pabbājetuṃ vaṭṭati nippakhumakkhi vā assupaggharaṇakkhi vā pupphitakkhi akkhipākena samannāgatakkhi vā atimahantanāsiko vā atikhuddakanāsiko vā vipiṭanāsiko vā majjhe appatiṭṭhahitvā ekapasse ṭhitavaṅkanāsiko vā dīghanāsiko vā sūkaratuṇḍasadisāya jivhāya lehituṃ sakkuṇeyyāya nāsikāya samannāgato. Niccapaggharitasiṅghānikanāso vā mahāmukho vā yassa @Footnote: 1. āviddhakaṇṇoti yuttataraṃ.

--------------------------------------------------------------------------------------------- page106.

Kharamaṇḍūkasseva mukhanimittaṃyeva mahantaṃ hoti mukhaṃ pana lābusadisaṃ atikhuddakaṃ bhinnamukho vā vaṅkamukho vā mahāoṭṭho vā ukkhalimukhavaṭṭisadisehi oṭṭhehi samannāgato. Tanukaoṭṭho vā bhericammasadisehi dante pidahituṃ asamatthehi oṭṭhehi samannāgato mahāadharoṭṭho vā tanukauttaroṭṭho vā tanukaadharoṭṭho vā mahāuttaroṭṭho vā oṭṭhacchinnako vā eḷamukho vā upakkamukho vā saṅkhatuṇḍako vā bahisetehi antoatirattehi oṭṭhehi samannāgato duggandhakuṇapamukho vā mahādanto vā aṭṭhaka- dantakasadisehi dantehi samannāgato asuradanto vā heṭṭhā vā upari vā bahi nikkhantadanto yassa pana sakkā hoti oṭṭhehi pidahituṃ kathentasseva paññāyati no akathentassa taṃ pabbājetuṃ vaṭṭati pūtidanto vā niddanto vā yassa pana dantantare kalandakadanto viya sukhumadanto hoti taṃ pabbājetuṃ vaṭṭati mahāhanuko vā gohanusadisena hanunā samannāgato dīghahanuko vā vipiṭahanuko vā anto paviṭṭhena viya atirassena hanukena samannāgato bhinnahanuko vā vaṅkahanuko vā nimmassudāṭhiko vā bhikkhunīsadisamukho dīghagalo vā bakagalasadisena galena samannāgato rassagalo vā antopaviṭṭhena viya galena samannāgato bhinnagalo vā bhaṭṭhaaṃsakūṭo vā ahattho vā ekahattho vā atirassahattho vā atidīghahattho vā bhinnauro vā bhinnapiṭṭhi vā kacchugatto vā kaṇḍugatto vā daddugatto vā godhāgatto vā yassa

--------------------------------------------------------------------------------------------- page107.

Godhā viya gattato cuṇṇāni patanti sabbañcetaṃ virūpakaraṇaṃ sandhāya vitthārikavasena vuttaṃ. Vinicchayo panettha na bhikkhave pañcahi ābādhehi phuṭṭhoti ettha vuttanayeneva veditabbo. Bhaṭṭhakaṭiko vā mahāānisado vā uddhanakuṭasadisehi ānisadamaṃsehi accuggatehi samannāgato. Mahāūruko vā vātaṇḍiko vā mahājānuko vā saṅghaṭṭanajānuko vā dīghajaṅgho vā yaṭṭhisadisajaṅgho vikaṭo vā saṇḍo vā ubbaddhapiṇḍiko vā so duvidho heṭṭhāorūḷhāhi vā upariārūḷhāhi vā mahatīti jaṅghapiṇḍikāhi samannāgato mahājaṅgho vā thūlajaṅghapiṇḍiko vā mahāpādo vā mahāpaṇhi vā siṭṭhakapādo vā pādavemajjhato uṭṭhitajaṅgho vaṅkapādo vā so duvidho anto vā bahi vā parivattapādo gaṇṭhikaṅguliko vā siṅgiveraphaṇasadisāhi aṅgulīhi samannāgato andhanakho vā kāḷavaṇṇehi pūtinakhehi samannāgato. Sabbopi esa parisadūsako. Evarūpo parisadūsako na pabbājetabbo. Kāṇoti pasannandho vā hotu pupphādīhi vā upahatapasādo. Yo dvīhi vā ekena vā akkhinā na passati so na pabbājetabbo. Mahāpaccariyampana ekakkhikāṇo kāṇoti vutto dveakkhikāṇo andhena saṅgahitoti. Mahāaṭṭhakathāyaṃ jaccandho andhoti vutto tasmā ubhayampi pariyāyena yujjati. Kuṇīti hatthakuṇī vā pādakuṇī vā aṅgulikuṇī vā yassa etesu hatthādīsu yaṅkiñci vaṅkaṃ paññāyati eso kuṇī nāma. Khañjoti

--------------------------------------------------------------------------------------------- page108.

Natajānuko vā bhinnajaṅgho vā majjhe saṅkuṭitapādattā kuṭaṇḍapādako vā piṭṭhipādamajjhena caṅkamanto agge saṅkuṭitapādattā kuṇḍapādako vā piṭṭhipādaggena caṅkamanto aggapādeneva caṅkamanakhañjo vā paṇhikāya caṅkamanakhañjo vā pādassa bāhirantena caṅkamanakhañjo vā pādassabbhantarantena caṅkamanakhañjo vā gopphakānaṃ uparibhaggattā sakalena piṭṭhipādena caṅkamanakhañjo vā sabbopesa khañjoyeva na pabbājetabbo. Pakkhahatoti yassa eko hattho vā pādo vā aḍḍhasarīraṃ vā sukhaṃ na vahati. Chinniriyāpathoti pīṭhasappi vuccati. Jarādubbaloti jiṇṇabhāvena dubbalo attano cīvararajanādikammampi kātuṃ asamattho. Yo pana mahallako balavā hoti attānaṃ paṭijaggituṃ sakkoti so pabbājetabbo. Andhoti jaccandho vuccati. Mūgoti yassa vacībhedo nappavattati yassāpi pavattati saraṇagamanampana paripuṇṇaṃ bhāsituṃ na sakkoti tādisaṃ mammanampi pabbājetuṃ na vaṭṭati. Yo pana saraṇagamanamattaṃ paripuṇṇaṃ bhāsituṃ sakkoti taṃ pabbājetuṃ vaṭṭati. Badhiroti yo sabbena sabbaṃ na suṇāti. Yo pana mahāsaddaṃ suṇāti taṃ pabbājetuṃ vaṭṭati. Andhamūgādayo ubhayadosavasena vuttā. Yesañca pabbajjā paṭikkhittā upasampadāpi tesaṃ paṭikkhittāva. Sace pana te saṅgho upasampādeti sabbepi hatthacchinnādayo sūpasampannā kārakasaṅgho pana ācariyupajjhāyā ca āpattito na muccanti. Vakkhati ca atthi

--------------------------------------------------------------------------------------------- page109.

Bhikkhave puggalo appatto osāraṇaṃ tañce saṅgho osāreti ekacco suosārito ekacco duosāritoti. Tassattho āgataṭṭhāneyeva āvībhavissatīti. Hatthacchinnādivatthukathā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 101-109. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=2102&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=2102&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=133              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3609              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3705              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3705              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]