ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page187.

Makaṭo kāḷasīho ca sarabho kadalīmigo ye ca vāḷamigā keci tesaṃ cammaṃ na vaṭṭati. Tattha vāḷamigāti sīhabyagghadīpiacchataracchā. Na kevalañca eteyeva yesaṃ pana cammaṃ na vaṭṭatīti vuttaṃ te ṭhapetvā avasesā antamaso gomahisasasaviḷārādayopi sabbe imasmiṃ atthe vāḷamigātveva veditabbā. Etesañhi sabbesaṃ cammaṃ na vaṭṭati. Na tāva taṃ gaṇanūpagaṃ yāva na hatthaṃ gacchatīti yāva āharitvā vā na dinnaṃ tumhākaṃ bhante cīvaraṃ uppannanti pahiṇitvā vā nārocitaṃ tāva gaṇanaṃ na upeti 1- anadhiṭṭhitaṃ vaṭṭati adhiṭṭhātabbagahaṇaṃ na upetīti attho 1-. Yadā panānetvā vā dinnaṃ hoti pahiṇitvā vā ārocitaṃ uppannanti vā sutaṃ tato paṭṭhāya dasāhameva parihāraṃ labhatīti. Cammakkhandhakavaṇṇanā niṭṭhitā. -------------- @Footnote: 1-1 sace anadhiṭṭhitaṃ vaṭṭati adhiṭṭhitañca gaṇanaṃ na upetīti attho itipi dissati.


             The Pali Atthakatha in Roman Book 3 page 187. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=3851&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=3851&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-7              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=187              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=146              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=146              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]