ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page360.

Ṭhāne santharetvā adāsi. Evamassa aṭṭhārasakoṭikaṃ ekaṃ nidhānaṃ parikkhayaṃ agamāsi. Kumārassa etadahosīti gahapatino evaṃ bahudhanaṃ cajantassāpi mukhassa vippasannākāraṃ disvā etaṃ ahosi. Koṭṭhakaṃ māpesīti sattabhūmikaṃ dvārakoṭṭhakapāsādaṃ māpesi. Athakho anāthapiṇḍiko gahapati jetavane vihāre kārāpesi. .pe. Maṇḍape kārāpesīti aparāhipi aṭṭhārasahi koṭīhi ete vihārādayo kārāpesi aṭṭhakarīsappamāṇāya bhūmiyā. Vipassissa hi bhagavato punabbasumitto gahapati yojanappamāṇaṃ bhūmiṃ suvaṇṇiṭṭhakasantharena ca kīṇitvā vihāraṃ kārāpesi. Sikhissa sirivaḍḍho gahapati tigāvutappamāṇaṃ suvaṇṇayaṭṭhisantharena. Vessabhussa sotthijo gahapati aḍḍhayojanappamāṇaṃ suvaṇṇaphālasantharena. Kakusandhassa accuto gahapati gāvutappamāṇaṃ suvaṇṇahatthipadasantharena. Konāgamanassa uggo gahapati aḍḍhagāvutappamāṇaṃ suvaṇṇiṭṭhaka- santharena. Kassapassa sumaṅgalo gahapati vīsatiusabhappamāṇaṃ suvaṇṇakacchapasantharena. Amhākaṃ bhagavato sudatto gahapati aṭṭhakarīsappamāṇaṃ bhūmiṃ kahāpaṇasantharena kīṇitvā vihāraṃ kārāpesīti. Evaṃ anupubbena parihāyanti sampattiyoti alameva sabbasampattīsu virajjituṃ alaṃ vimuccitunti.


             The Pali Atthakatha in Roman Book 3 page 360. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=7376&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=7376&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=102              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2933              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3096              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3096              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]