ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page454.

{434} Yadeva sā vibbhantāti yasmā sā vibbhantā attano ruciyā khantiyā odātāni vatthāni nivāseti tasmāyeva sā abhikkhunī na sikkhāpaccakkhānenāti dasseti. Sā puna upasampadaṃ na labhati. Sā āgatā na upasampādetabbāti na kevalañca na upasampādetabbā pabbajjaṃpi na labhati. Odātāni gahetvā vibbhantā pana pabbajjāmattaṃ labhati. Abhivādanantiādīsu purisā pāde sambāhantā vandanti kese chindanti nakhe chindanti vaṇapaṭikammaṃ karonti taṃ sabbaṃ kukkuccāyantā na sādiyantīti attho. Tatra keci ācariyā sace ekato vā ubhato vā avassutā honti sārattā yathāvatthukameva. Eke ācariyā natthi ettha āpattīti vadanti. Evaṃ ācariyavādaṃ dassetvā idaṃ uddissa anuññātaṃ vaṭṭatīti aṭṭhakathāsu vuttaṃ. Taṃ pamāṇaṃ. Anujānāmi bhikkhave sādiyitunti hi vacaneneva taṃ kappiyaṃ. {435} Pallaṅkena nisīdantīti pallaṅkaṃ ābhujitvā nisīdanti. Aḍḍhapallaṅkanti ekaṃ pādaṃ ābhujitvā katapallaṅkaṃ. Heṭṭhāvivaṭe uparipaṭicchanneti ettha sace kūpo khaṇito 1- upari pana padaramattameva sabbadisāsu paññāyati evarūpepi vaṭṭati. {436} Kukkusaṃ mattikanti kuṇḍakañceva mattikañca. Sesaṃ sabbattha uttānamevāti. Bhikkhunikkhandhakavaṇṇanā niṭṭhitā. --------- @Footnote: 1. khato.


             The Pali Atthakatha in Roman Book 3 page 454. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=9303&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=3&A=9303&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]