ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page93.

Bahujanapūjitāti sugatīhi parehi patthanīyaguṇāti attho. Khiḍḍāratinti khiḍḍābhūtaṃ ratiṃ, atha vā khiḍḍañca ratiñca khiḍḍāvihārañca ratisukhañca. #[147] Amatadasa'mhīti amatadasā nibbānadassāvinī amhi. Dhammaddasāti catusaccadhammaṃ diṭṭhavatī. Sotāpannāti ariyamaggasotaṃ ādito pattā. Na ca pana matthi duggatīti na ca pana me atthi duggati avinipātadhammattā. #[148] Pāsādiketi pasādāvahe. Kusalarateti kusale anavajjadhamme nibbāne rate. Bhikkhavoti bhikkhū namassituṃ upāgaminti yojanā. Samaṇasamāgamaṃ sivanti samaṇānaṃ samitapāpānaṃ buddhabuddhasāvakānaṃ sivañca dhammaṃ khemaṃ samāgamaṃ saṅgamaṃ payirupāsituṃ upāgaminti sambandho. Sirimato dhammarājinoti bhummatthe sāmivacanaṃ, sirimati dhamma- rājinīti attho. Evameva ca keci paṭhanti. #[149] Muditamana'mhīti moditamanā amhi. Pīṇitāti tuṭṭhā, pītirasavasena vā tittā. Naravaradammasārathinti naravaro ca so aggapuggalattā, dammānaṃ dametabbānaṃ veneyyānaṃ nibbānābhimukhaṃ sāraṇato dammasārathi cāti naravaradammasārathi, taṃ. Paramahitānukampakanti paramena uttamena hitena sabbasattānaṃ anukampakaṃ. Evaṃ sirimā devadhītā attano laddhipavedanamukhena ratanattaye pasādaṃ pavedetvā bhagavantaṃ bhikkhusaṃghañca vanditvā padakkhiṇaṃ katvā devalokameva gatā. Bhagavā tameva otiṇṇavatthuṃ aṭṭhuppattiṃ katvā dhammaṃ desesi, desanāpariyosāne ukkaṇṭhitabhikkhu arahattaṃ pāpuṇi, sampattaparisāyapi sā dhammadesanā sātthikā jātāti. Sirimāvimānavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 30 page 93. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=2011&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=30&A=2011&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=16              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=402              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=437              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=437              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]