ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Ārammaṇāni piyarūpāniyeva, gandharūpānaṃ pana savisesānaṃ tassā devatāya lābhibhāvato
"ghāyase taṃ sucigandhaṃ, rūpaṃ passasi amānusan"ti vuttaṃ.
     Atha devatā dvīhi gāthāhi byākāsi:-
     [687]   "pabhassaraṃ accimantaṃ       vaṇṇagandhena saṃyutaṃ 1-
              asokapupphamālāhaṃ       buddhassa upanāmayiṃ.
     [688]    Tāhaṃ kammaṃ karitvāna     kusalaṃ buddhavaṇṇitaṃ
              apetasokā sukhitā      sampamodāma'nāmayā"ti.
    #[687]    Tattha sudhotapavāḷasaṅghātasannibhassa kiñjakkhakesarasamudāyena
bhāṇuraṃsijālassa 2- viya asokapupphuttamassa tadā upaṭṭhitataṃ sandhāyāha "pabhassaraṃ
accimantan"ti. Sesaṃ vuttanayameva.
     Athāyasmā mahāmoggallāno tāya devatāya attano sucaritakamme kathite
saparivārāya tasmā dhammaṃ desetvā tato manussalokaṃ āgantvā bhagavato taṃ
pavattiṃ kathesi. Bhagavā taṃ aṭṭhuppattiṃ katvā sampattamahājanassa dhammaṃ desesi,
sā desanā mahājanassa sātthikā ahosīti.
                    Pāricchattakavimānavaṇṇanā  niṭṭhitā.
               Iti paramatthadīpaniyā khuddakaṭṭhakathāya vimānavatthusmiṃ
                          dasavatthupaṭimaṇḍitassa
               tatiyassa pāricchattakavaggassa atthavaṇṇanā niṭṭhitā.
@Footnote: 1 ka. saṃyuttaṃ  2 Sī. subhāsurasikhājālassa



             The Pali Atthakatha in Roman Book 30 page 198. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=4180              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=30&A=4180              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=38              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1367              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1353              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1353              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]