ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page233.

#[802] Tattha pasādentoti pasanne karonto, ratanattaye saddhaṃ uppādentoti attho. #[803] Cittanti vicittaṃ acinteyyaṃ. Kammaphalanti deyyadhammassa anuḷārattepi khettasampattiyā ca cittasampattiyā ca uḷārassa puññakammassa phalaṃ passāti yojanā. Appakampi kataṃ deyyaṃ, puññaṃ hoti mahapphalanti ettha katanti kāraṇavasena 1- sakkāravasena āyatane viniyuttaṃ. Deyyanti dātabbavatthuṃ. Puññanti tathāpavattaṃ puññakammaṃ. #[804] Idāni yattha appakampi kataṃ puññaṃ mahapphalaṃ hoti, taṃ pākaṭaṃ katvā dassento "natthi citte pasannamhī"ti gāthamāha. Taṃ suviññeyyameva. #[805-6] Amhepīti mayampi. Mahemaseti mahāmase pūjāmase. Cetopaṇidhihetu hīti attano cittassa sammadeva ṭhapananimittaṃ, attasammāpaṇidhānenāti attho. Tenāha bhagavā:- "na taṃ mātā pitā kayirā aññe vāpi ca ñātakā sammāpaṇihitaṃ cittaṃ seyyaso naṃ tato kare"ti. 2- Evañca pana vatvā sakko devānamindo uyyānakīḷāya ussāhaṃ paṭippassambhetvā tatova paṭinivattitvā attano abhiṇhaṃ pūjanīyaṭṭhānabhūte 3- cuḷāmaṇicetiye sattāhaṃ pūjaṃ akāsi. Atha aparena samayena devacārikaṃ gatassa āyasmato nāradattherassa taṃ pavattiṃ gāthāheva kathesi, thero dhammasaṅgāhakānaṃ ārocesi, te tathā naṃ saṅgahaṃ āropesunti. 4- Pītavimānavaṇṇanā niṭṭhitā. @Footnote: 1 Ma. karaṇavasena 2 khu.dha. 25/43/24 @3 cha.Ma. attanā abhiṇhaṃ pūjaneyyaṭṭhānabhūte 4 ka. ārocesunti


             The Pali Atthakatha in Roman Book 30 page 233. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=4904&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=30&A=4904&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=47              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1643              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1643              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1643              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]