ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                    56. 6.  Paṭhamakaraṇīyavimānavaṇṇanā
     uccamidaṃ maṇithūṇanti paṭhamakaraṇīyavimānaṃ. 3- Tassa kā uppatti? bhagavā
sāvatthiyaṃ viharati jetavane. Tena samayena sāvatthivāsī eko upāsako
nhānopakaraṇāni gahetvā aciravatiṃ gantvā nhātvā 4- āgacchanto bhagavantaṃ sāvatthiṃ
piṇḍāya pavisantaṃ 5- disvā upasaṅkamitvā vanditvā evamāha "bhante kena
nimantitā"ti. Bhagavā tuṇhī ahosi. So kenaci animantitabhāvaṃ ñatvā āha
@Footnote: 1 ka. rattindivo  2 cha.Ma. samathacārinoti pāṭho na dissati
@3 cha.Ma. karaṇīyavimānaṃ  4 cha.Ma. nhatvā  5 Sī. carantaṃ

--------------------------------------------------------------------------------------------- page286.

"adhivāsetu me bhante bhagavā bhattaṃ anukampaṃ upādāyā"ti. Adhivāsesi bhagavā tuṇhībhāvena. So bhagavantaṃ attamano gehaṃ netvā buddhārahaṃ āsanaṃ paññāpetvā tattha bhagavantaṃ nisīdāpetvā paṇītena annapānena santappesi. Bhagavā katabhattakicco tassa anumodanaṃ katvā pakkāmi. Sesaṃ anantaravimānasadisaṃ. Tena vuttaṃ:- [926] "uccamidaṃ maṇithūṇaṃ vimānaṃ samantato dvādasa yojanāni kūṭāgārā sattasatā uḷārā veḷuriyathambhā rucakatthatā subhā. [927] Tatthacchasi pivasi khādasi ca dibbā ca vīṇā pavadanti vagguṃ dibbā rasā kāmaguṇettha pañca nāriyo ca naccanti suvaṇṇachannā. [928] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā yena keci manaso piyā. [929] Pucchāmi taṃ deva mahānubhāva manussabhūto kimakāsi puññaṃ kenāsi evañjalitānubhāvo vaṇṇo ca te sabbadisā pabhāsatī"ti. [930] So devaputto attamano moggallānena pucchito pañhaṃ puṭṭho viyākāsi yassa kammassidaṃ phalaṃ. [931] Karaṇīyāni puññāni paṇḍitena vijānatā sammaggatesu buddhesu yattha dinnaṃ mahapphalaṃ.

--------------------------------------------------------------------------------------------- page287.

[932] Atthāya vata me buddho araññā gāmamāgato tattha cittaṃ pasādetvā tāvatiṃsūpago ahaṃ. 1- [933] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. [934] Akkhāmi te bhikkhu mahānubhāva manussabhūto yamakāsi puññaṃ tenamhi evañjalitānubhāvo vaṇṇo ca me sabbadisā pabhāsatī"ti. #[931] Tattha paṇḍitenāti sappaññena. Vijānatāti attano hitāhitaṃ jānantena. Sammaggatesūti sammāpaṭipannesu, buddhesūti sammāsambuddhesu. #[932] Atthāyāti hitāya, vuḍḍhiyā vā. Araññāti vihārato, jetavanaṃ sandhāya vadati. Tāvatiṃsūpagoti tāvatiṃsadevakāyaṃ, tāvatiṃsabhavanaṃ vā uppajjanavasena upagato. Sesaṃ vuttanayameva. Paṭhamakaraṇīyavimānavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 30 page 285-287. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=6028&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=30&A=6028&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=56              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2030              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2032              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2032              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]