ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page331.

Vijjatīti seṭṭho tāva tiṭṭhatu, samo eva na vijjatīti attho. Āhuneyyānaṃ paramāhutiṃ gatoti imasmiṃ loke yattakā āhuneyyā nāma, tesu sabbesu paramāhutiṃ paramaṃ āhuneyyabhāvaṃ gato. "dakkhiṇeyyānaṃ paramaggataṃ gato"ti vā pāṭho, tattha paramaggatanti paramaṃ aggabhāvaṃ, aggadakkhiṇeyyabhāvanti attho. Kesanti āha "puññatthikānaṃ vipulapphalesinan"ti, puññena atthikānaṃ vipulaṃ mahantaṃ puññaphalaṃ icchantānaṃ, tathāgato eva lokassa puññakkhettanti dasseti. Keci pana "āhuneyyānaṃ paramaggataṃ gato"ti paṭhanti, soyeva attho. Evaṃ kathentameva taṃ thero kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittañca ñatvā saccāni pakāsesi, so saccapariyosāne sotāpattiphale patiṭṭhahi. Atha thero manussalokaṃ āgantvā bhagavato tamatthaṃ attanā ca devaputtena ca kathitaniyāmeneva ārocesi. Satthā matamthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Mahārathavimānavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 30 page 331. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=6988&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=30&A=6988&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2236              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=2220              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=2220              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]