ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page120.

#[255] Soti so peto. Pūjitoti dakkhiṇāya diyyamānāya pūjito. Ativiya sobhamānoti dibbānubhāvena ativiya virocamāno. Pāturahosīti pātubhavi, rañño purato attānaṃ dassesi. Yakkhohamasmīti petattabhāvato mutto yakkho ahaṃ jāto devabhāvaṃ pattosmi. Na mayhamatthi samā sadisā mānusāti mayhaṃ ānubhāvasampattiyā samā vā bhogasampattiyā sadisā vā manussā na santi. #[256] Passānubhāvaṃ aparimitaṃ mamayidanti "mama idaṃ aparimāṇaṃ dibbānubhāvaṃ passā"ti attano sampattiṃ paccakkhato rañño dassento vadati. Tayānudiṭṭhaṃ atulaṃ datvā saṃgheti ariyasaṃghassa atulaṃ uḷāraṃ dānaṃ datvā mayhaṃ anukampāya tayā anudiṭṭhaṃ 1-. Santappito sattaṃ sadā bahūhīti annapānavatthādīhi bahūhi deyyadhammehi ariyasaṃghaṃ santappentena tayā sadā sabbakālaṃ yāvajīvaṃ tatthāpi satataṃ nirantaraṃ ahaṃ santappito pīṇito. Yāmi ahaṃ sukhito manussadevāti "tasmā ahaṃ idāni sukhito manussadeva mahārāja yadicchitaṭṭhānaṃ yāmī"ti rājānaṃ āpucchi. Evaṃ pete āpucchitvā gate, rājā ajātasattu tamatthaṃ bhikkhūnaṃ ārocesi, bhikkhū bhagavato santikaṃ upasaṅkamitvā ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, taṃ sutvā mahājano maccheramalaṃ pahāya dānādipuññābhirato ahosīti. Cūḷaseṭṭhipetavatthuvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 31 page 120. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=2644&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=31&A=2644&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=105              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3615              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3762              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3762              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]