ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

             Mā pesuṇaṃ mā ca musā abhāṇi
             yakkho tuvaṃ hohisi kāmakāmī"ti
osānagāthamāha.
     Tattha tayidanti taṃ idaṃ mama rūpaṃ. Anukampakā ye kusalā vadeyyunti ye
anukampanasīlā kāruṇikā parahitapaṭipattiyaṃ kusalā nipuṇā buddhādayo yaṃ vadeyyuṃ,
tadeva vadāmīti adhippāyo. Idāni taṃ ovādaṃ dassento "mā pesuṇaṃ mā ca
musā abhāṇi, yakkho tuvaṃ hohisi kāmakāmī"ti āha.
     Tassattho:- pesuṇaṃ pisuṇavacanaṃ musā ca mā abhāṇi mā kathehi, yadi
hi tvaṃ musāvādaṃ pisuṇavācaṃ ca pahāya vācāya saññato bhaveyyāsi, yakkho
vā devo vā devaññataro vā tvaṃ bhavissasi, kāmaṃ kāmitabbaṃ uḷāraṃ dibbasampattiṃ
paṭilabhitvā tattha kāmanasīlo  1- yathāsukhaṃ indriyānaṃ paricaraṇena abhiramanasīloti.
     Taṃ sutvā thero tato rājagahaṃ gantvā piṇḍāya caritvā pacchābhattaṃ
piṇḍapātapaṭikkanto satthu tamatthaṃ ārocesi. Satthā taṃ aṭṭhuppattiṃ katvā dhammaṃ
desesi, sā desanā sampattaparisāya sātthikā ahosīti.
                     Pūtimukhapetavatthuvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 31 page 17. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=349              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=31&A=349              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=88              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=2995              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3181              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3181              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]