ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page160.

Kammañca katvā sukhavedanīyaṃ devā manussā ca sukhe ṭhitā pajā"ti gāthāya ovādaṃ adāsi. Tattha akatenāti anibbattitena attanā anupacitena. Sādhunāti kusalakammena, itthambhūtalakkhaṇe karaṇavacanaṃ. Vihaññantīti vighātaṃ āpajjanti. Sukhavedanīyanti sukhavipākaṃ puññakammaṃ. Sukhe ṭhitāti sukhe patiṭṭhitā. "sukhedhitā"ti vā pāṭho, sukhena abhivuḍḍhā phītāti attho. Ayaṃ hettha adhippāyo:- yathā petā tatheva manussā akatena kusalena, katena ca akusalena vihaññamānā khuppipāsādinā vighātaṃ āpajjantā mahādukkhaṃ anubhavantā diṭṭhā mayā. Sukhavedanīyaṃ pana kammaṃ katvā tena katena kusalakammena, akatena ca akusalakammena devamanussapariyāpannā pajā sukhe ṭhitā diṭṭhā mayā, attapaccakkhametaṃ, tasmā pāpaṃ dūratova parivajjentā puññakiriyāya yuttapayuttā hothāti. Evaṃ pana ovādaṃ dentī samaṇabrāhmaṇādīnaṃ sattāhaṃ mahādānaṃ pavattetvā sattame divase kālaṃ katvā tāvatiṃsesu nibbatti. Bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, visesato ca paccekabuddhesu pavattitadānassa mahapphalataṃ mahānisaṃsatañca pakāsesi, taṃ sutvā mahājano vigatamalamacchero dānādipuññābhirato ahosīti. Suttapetavatthuvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 31 page 160. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=3551&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=31&A=3551&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=108              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3860              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4022              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4022              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]