ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page196.

GhaRā. Liṅgavippallāsavasena hetaṃ vuttaṃ. Vibhattāti samacaturassaāyatavaṭṭasaṇṭhānādivasena vibhattā. Bhāgaso mitāti bhāgena paricchinnā. Noti amhākaṃ. Idhāti imasmiṃ petaloke. Api dibbesūti apīti nipātamattaṃ, devalokesūti attho. #[431] Karakanti dhammakarakaṃ 1-. Pūretvāti udakassa pūretvā. Vārikiñjakkhapūritāti tattha tattha vārimatthake padumuppalādīnaṃ kesarabhārehi sañchāditavasena 2- pūritā. Phalantīti pupphanti, paṇhikapariyantādīsu vidālentīti attho. #[435-436] Āhiṇḍamānāti vicaramānā. Khañjāmāti khañjanavasena gacchāma. Sakkhare kusakaṇṭaketi sakkharavati kusakaṇṭakavati ca bhūmibhāge, sakkhare kusakaṇṭake ca akkamantāti attho. Yānanti rathavayhādikaṃ yaṅkiñci yānaṃ. Sipāṭikanti ekapaṭalaupāhanaṃ. #[437-438] Rathena māgamunti makāro padasandhikaro, rathena āgamaṃsu. Ubhayanti ubhayena dānena, yānadānena ceva bhattādicatupaccayadānena ca. Pānīyadānena hettha bhesajjadānampi saṅgahitaṃ. Sesaṃ heṭṭhā vuttanayattā uttānamevāti. Thero taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā "yathā ime etarahi, evaṃ tvampi ito anantarātīte attabhāve peto hutvā mahādukkhaṃ anubhavī"ti vatvā therena yācito suttapetavatthuṃ kathetvā sampattaparisāya dhammaṃ desesi, taṃ sutvā mahājano sañjātasaṃvego dānasīlādipuññakammanirato ahosīti. Sānuvāsittherapetavatthuvaṇṇanā niṭṭhitā. ------------------ @Footnote: 1 cha.Ma. karaṇanti dhamakaraṇaṃ 2 Ma. kesarabhāgehi sañchannavasena


             The Pali Atthakatha in Roman Book 31 page 196. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=4339&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=31&A=4339&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=112              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4038              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4206              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4206              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]