ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page211.

#[460] Tattha janatāti janasamūho, upāsakagaṇoti adhippāyo. Tatrāti tassaṃ pūjāyaṃ. Assāti tassa dārakassa. Cittassahu aññathattanti purimabhavasmiṃ cittassa aññathābhāvo anādaro agāravo apaccayo ahosi. Asabbhanti sādhusabhāya sāvetuṃ ayuttaṃ pharusaṃ vācaṃ abhāsi. #[461] Soti so ayaṃ. Taṃ vitakkanti taṃ pāpakaṃ vitakkaṃ. Pavinodayitvāti mātarā katāya saññattiyā 1- vūpasametvā. Pītiṃ pasādaṃ paṭiladdhāti pītiṃ pasādañca paṭilabhitvā uppādetvā. Yāguyā upaṭṭhāsīti yāgudānena upaṭṭhahi. Sattarattanti sattadivasaṃ 2-. #[462] Tassa vataṃ taṃ pana brahmacariyanti taṃ mayā heṭṭhā vuttappakāraṃ attano cittassa pasādanaṃ dānañca imassa puggalassa vataṃ taṃ brahmacariyañca, aññaṃ kiñci natthīti attho. #[463] Ṭhatvānāti yāva āyupariyosānā idheva manussaloke ṭhatvā. Abhisamparāyanti punabbhave. Sahabyataṃ gacchati vāsavassāti sakkassa devānamindassa puttabhāvena sahabhāvaṃ gamissati. Anāgatatthe hi idaṃ paccuppannakālavacanaṃ. Sesaṃ sabbattha uttānamevāti. Kumārapetavatthuvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 31 page 211. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=4679&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=31&A=4679&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=115              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4153              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4339              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4339              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]