ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

              "dhītā ca te mayā diṭṭhā       duggatā yamalokikā
               pāpakammaṃ karitvāna           petalokaṃ ito gatā.
         [474] Sā maṃ tattha samādapesi        () 1- vajjesi mayha mātaraṃ
              `dhītā ca te mayā diṭṭhā       duggatā yamalokikā
               pāpakammaṃ karitvāna           petalokaṃ ito gatā.
         [475] Atthi ca me ettha nikkhittaṃ     anakkhātañca taṃ mayā
               cattāri satasahassāni          pallaṅkassa ca heṭṭhato.
         [476] Tato me dānaṃ dadatu          tassā ca hotu jīvikā
               dānaṃ datvā ca me mātā      dakkhiṇaṃ anudicchatu () 2-
               tadāhaṃ sukhitā hessaṃ          sabbakāmasamiddhinī'.
         [477] Tato hi sā dānamadā         tasmā 3- dakkhiṇamādisī
               petī ca sukhitā āsi          tassā cāsi sujīvikā"ti 4-
saṅgītikārā āhaṃsu, tā suviññeyyāva.
     Taṃ sutvā tassā mātā bhikkhusaṃghassa dānaṃ datvā tassā ādisi, tena
sā paṭiladdhūpakaraṇasampattiyaṃ ṭhitā mātu attānaṃ dassetvā taṃ kāraṇaṃ ācikkhi,
mātā bhikkhūnaṃ ārocesi. Bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ
aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā
ahosīti.
                     Seriṇīpetivatthuvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma. (gantvāna hatthiniṃ puraṃ)   2 Ma. (tato tuvaṃ dānaṃ dehi, tassā dakkhiṇamādisī)
@3 cha.Ma. tassā             4 Sī.,i. sarīraṃ cārudassananti



             The Pali Atthakatha in Roman Book 31 page 215. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=4765              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=31&A=4765              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=116              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4186              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4388              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4388              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]