ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page215.

"dhītā ca te mayā diṭṭhā duggatā yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. [474] Sā maṃ tattha samādapesi () 1- vajjesi mayha mātaraṃ `dhītā ca te mayā diṭṭhā duggatā yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. [475] Atthi ca me ettha nikkhittaṃ anakkhātañca taṃ mayā cattāri satasahassāni pallaṅkassa ca heṭṭhato. [476] Tato me dānaṃ dadatu tassā ca hotu jīvikā dānaṃ datvā ca me mātā dakkhiṇaṃ anudicchatu () 2- tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī'. [477] Tato hi sā dānamadā tasmā 3- dakkhiṇamādisī petī ca sukhitā āsi tassā cāsi sujīvikā"ti 4- saṅgītikārā āhaṃsu, tā suviññeyyāva. Taṃ sutvā tassā mātā bhikkhusaṃghassa dānaṃ datvā tassā ādisi, tena sā paṭiladdhūpakaraṇasampattiyaṃ ṭhitā mātu attānaṃ dassetvā taṃ kāraṇaṃ ācikkhi, mātā bhikkhūnaṃ ārocesi. Bhikkhū taṃ pavattiṃ bhagavato ārocesuṃ. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Seriṇīpetivatthuvaṇṇanā niṭṭhitā. @Footnote: 1 Ma. (gantvāna hatthiniṃ puraṃ) 2 Ma. (tato tuvaṃ dānaṃ dehi, tassā dakkhiṇamādisī) @3 cha.Ma. tassā 4 Sī.,i. sarīraṃ cārudassananti


             The Pali Atthakatha in Roman Book 31 page 215. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=4765&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=31&A=4765&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=116              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4186              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=4388              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=4388              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]