ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page304.

136. 16. Saṭṭhikūṭapetavatthuvaṇṇanā kiṃ nu ummattarūpo vāti idaṃ satthari veḷuvane viharante aññataraṃ petaṃ ārabbha vuttaṃ. Atīte kira bārāṇasinagare aññataro pīṭhasappī sālittakapayoge kusalo, tahiṃ 1- sakkharakhipanasippe nipphattiṃ gato nagaradvāre nigrodharukkhamūle nisīditvā sakkharapahārehi hatthiassamanussarathakūṭāgāradhajapuṇṇaghaṭādirūpāni nigrodhapattesu dasseti, nagaradārakā 2- attano kīḷanatthāya māsakaḍḍhamāsakādīni datvā yathāruci tāni sippāni kārāpenti. Athekadivasaṃ bārāṇasirājā nagarato nikkhamitvā taṃ nigrodhamūlaṃ upagato nigrodhapattesu hatthirūpādivasena nānāvidharūpavibhattiyo appitā 3- disvā manusse pucchi "kena nu kho imesu nigrodhapattesu evaṃ nānāvidharūpavibhattiyo katā"ti. Manussā taṃ pīṭhasappiṃ dassesuṃ "deva iminā katā"ti. Rājā taṃ pakkosāpetvā evamāha "sakkā nu kho bhaṇe mayā dassitassa ekassa purisassa kathentassa ajānantasseva kucchiyaṃ ajalaṇḍikāhi pūretun"ti. Sakkā devāti. Rājā taṃ attano rājabhavanaṃ netvā bahubhāṇike purohite nibbinnarūpo purohitaṃ pakkosāpetvā tena saha vivitte okāse sāṇipākāraparikkhitte nisīditvā mantayamāno pīṭhasappiṃ pakkosāpesi. Pīṭhasappī nāḷimattā ajalaṇḍikā ādāya āgantvā rañño ākāraṃ ñatvā purohitābhimukho nisinno tena mukhe vivaṭe sāṇipākāravivarena ekekaṃ ajalaṇḍikaṃ tassa galamūle patiṭṭhāpesi. So lajjāya uggilituṃ asakkonto sabbā ajjhohari. Atha naṃ rājā ajalaṇḍikāhi pūritodaraṃ vissajji "gaccha brāhmaṇa, laddhaṃ tayā bahubhāṇitāya phalaṃ, maddanaphalapiyaṅgutacādīhi 4- abhisaṅkhataṃ pānakaṃ pivitvā @Footnote: 1 Sī.,i. tathā hi 2 Sī. nagare dārakā 3 Sī. anappaso, i. anappakā @4 Sī.,i. madanaphalapiyaṅgupattādīhi

--------------------------------------------------------------------------------------------- page305.

Ucchaḍḍehi, evaṃ te sotthi bhavissatī"ti. Tassa ca pīṭhasappissa tena kammena attamano hutvā cuddasa gāme adāsi. So gāme labhitvā attānaṃ sukhento pīṇento parijanampi sukhento pīṇento samaṇabrāhmaṇādīnaṃ yathārahaṃ kiñci dento diṭṭhadhammikaṃ samparāyikañca atthaṃ ahāpento sukheneva jīvati, attano santikaṃ upagatānaṃ sippaṃ sikkhantānaṃ bhattavetanaṃ deti. Atheko puriso tassa santikaṃ upagantvā evamāha "sādhu ācariya mampi etaṃ sippaṃ sikkhāpehi, mayhaṃ pana alaṃ bhattavetanenā"ti. So taṃ purisaṃ taṃ sippaṃ sikkhāpesi. So sikkhitasippo sippaṃ vīmaṃsitukāmo gantvā gaṅgātīre nisinnassa 1- sunettassa nāma paccekabuddhassa sakkharābhighātena sīsaṃ bhindi, paccekabuddho tattheva gaṅgātīre parinibbāyi. Manussā taṃ pavattiṃ sutvā 2- taṃ purisaṃ tattheva leḍḍudaṇḍādīhi paharitvā jīvitā voropesuṃ. So kālakato avīcimahāniraye nibbattitvā bahūni vassasahassāni niraye pacitvā tasseva kammassa vipākāvasesena imasmiṃ buddhuppāde rājagahanagarassa avidūre peto hutvā nibbatti. Tassa kammassa sarikkhakena vipākena 3- bhavitabbanti kammavegukkhittāni pubbaṇhasamayaṃ majjhaṇhikasamayaṃ sāyaṇhasamayañca saṭṭhiayokūṭasahassāni matthake nipatanti. So chinnabhinnasīso adhimattavedanāppatto bhūmiyaṃ nipatati, ayokūṭesu pana apagatamattesu paṭipākatikasiro 4- tiṭṭhati. Athekadivasaṃ āyasmā mahāmoggallāno gijjhakūṭapabbatā otaranto taṃ disvā:- [806] "kiṃ nu ummattarūpova migo bhantova dhāvasi nissaṃsayaṃ pāpakammanto 5- kiṃ nu saddāyase 6- tuvan"ti imāya gāthāya paṭipucchi. @Footnote: 1 Ma. vīmaṃsitukāmo gaṅgātīrena gacchantassa 2 Ma. disvā 3 Ma. kammasarikkhakavipākena @4 Ma. paṭipākatikasarīro 5 Sī.,i. pāpakammaṃ 6 ka. saddahase

--------------------------------------------------------------------------------------------- page306.

Tattha ummattarūpovāti ummattakasabhāvo viya ummādappatto viya. Migo bhantova dhāvasīti bhantamigo viya ito cito ca dhāvasi. So hi tesu ayokūṭesu nipatantesu parittāṇaṃ apassanto "na siyā nu kho evaṃ pahāro"ti 1- itopi ettopi palāyati. Te pana kammavegukkhittā yattha katthaci ṭhitassa matthakeyeva nipatanti 2-. Kiṃ nu saddāyase tuvanti kiṃ nu kho tuvaṃ saddaṃ karosi, ativiya vissaraṃ karonto vicarasi. Taṃ sutvā peto:- [807] "ahaṃ bhadante petomhi duggato yamalokiko pāpakammaṃ karitvāna petalokaṃ ito gato. [808] Saṭṭhi kūṭasahassāni paripuṇṇāni sabbaso sīse mayhaṃ nipatanti te bhindanti ca matthakan"ti dvīhi gāthāhi paṭivacanaṃ adāsi. Tattha saṭṭhi kūṭasahassānīti saṭṭhimattāni ayokūṭasahassāni. Paripuṇṇānīti anūnāni. Sabbasoti sabbabhāgato. Tassa kira saṭṭhiyā ayokūṭasahassānaṃ patanappahonakaṃ mahantaṃ pabbatakūṭappamāṇaṃ sīsaṃ nibbatti. Taṃ tassa vālaggakoṭinitudanamattampi 3- ṭhānaṃ asesetvā tāni kūṭāni patantāni matthakaṃ bhindanti, tena so aṭṭassaraṃ karoti. Tena vuttaṃ "sabbaso sīse mayhaṃ nipatanti, te bhindanti ca matthakan"ti. Atha naṃ thero katakammaṃ pucchanto:- [809] "kiṃ nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissakammavipākena idaṃ dukkhaṃ nigacchasi. @Footnote: 1 Ma. siyā nu kho evaṃ parihāroti 2 Sī.,i. upari patanti @3 Ma. vālaggakoṭimattampi

--------------------------------------------------------------------------------------------- page307.

[810] Saṭṭhi kūṭasahassāni paripuṇṇāni sabbaso sīse tuyhaṃ nipatanti te bhindanti ca matthakan"ti dve gāthā abhāsi. Tassa peto attanā katakammaṃ ācikkhanto:- [811] "athaddasāsiṃ 1- sambuddhaṃ sunettaṃ bhāvitindriyaṃ nisinnaṃ rukkhamūlasmiṃ jhāyantaṃ akutobhayaṃ. [812] Sālittakappahārena bhindissaṃ tassa matthakaṃ tassakammavipākena idaṃ dukkhaṃ nigacchisaṃ. [813] Saṭṭhi kūṭasahassāni paripuṇṇāni sabbaso sīse mayhaṃ nipatanti te bhindanti ca matthakan"ti tisso gāthāyo abhāsi. #[811] Tattha sambuddhanti paccekasambuddhaṃ. Sunettanti evaṃnāmakaṃ. Bhāvitindriyanti ariyamaggabhāvanāya bhāvitasaddhādiindriyaṃ. #[812-13] Sālittakappahārenāti sālittakaṃ vuccati dhanukena, aṅgulīhi eva vā sakkharakhipanapayogo. Tathā hi sakkharāya pahārenāti vā pāṭho 2-. Bhindissanti bhindiṃ. Taṃ sutvā thero "attano katakammānurūpameva idāni purāṇakammassa idaṃ phalaṃ paṭilabhatī"ti dassento:- @Footnote: 1 Sī. addasāsiṃ 2 Sī.,i. tathā sakkharāya paharaṇena, sālittakapaharaṇenāti vā pāṭho

--------------------------------------------------------------------------------------------- page308.

[814] "dhammena te kāpurisa saṭṭhi kūṭasahassāni paripuṇṇāni sabbaso sīse tuyhaṃ nipatanti te bhindanti ca matthakan"ti osānagāthamāha. Tattha dhammenāti anurūpakāraṇena. Teti tava, tasmiṃ paccekabuddhe aparajjhantena tayā katassa pāpakammassa anucchavikamevetaṃ phalaṃ tuyhaṃ upanītaṃ, tasmā kenaci devena vā mārena vā brahmunā vā api sammāsambuddhenapi appaṭibāhanīyametanti dasseti. Evañca pana vatvā tato nagare piṇḍāya caritvā katabhattakicco sāyaṇhasamaye satthāraṃ upasaṅkamitvā taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desento paccekabuddhānaṃ guṇānubhāvaṃ kammānañca avañjhataṃ pakāsesi, mahājano saṃvegajāto hutvā pāpaṃ pahāya dānādipuññanirato ahosīti. Saṭṭhikūṭapetavatthuvaṇṇanā niṭṭhitā. Iti khuddakaṭṭhakathāya petavatthusmiṃ soḷasavatthupaṭimaṇḍitassa catutthassa mahāvaggassa atthasaṃvaṇṇanā niṭṭhitā. -------------

--------------------------------------------------------------------------------------------- page309.

Nigamanakathā ettāvatā ca:- ye te petesu nibbattā sattā dukkaṭakārino yehi kammehi tesaṃ taṃ pāpakaṃ kaṭukapphalaṃ. Paccakkhato vibhāventī pucchāvissajjanehi ca yā desanāniyāmena sataṃ saṃvegavaḍḍhanī 1-. Yaṃ 2- kathāvatthukusalā supariññātavatthukā petavatthūti nāmena saṅgāyiṃsu mahesayo tassa atthaṃ pakāsetuṃ porāṇaṭṭhakathānayaṃ nissāya yā samāraddhā atthasaṃvaṇṇanā mayā. Yā tattha paramatthānaṃ tattha tattha yathārahaṃ pakāsanā paramattha- dīpanī nāma nāmato. Sampattā pariniṭṭhānaṃ anākulavinicchayā sā paṇṇarasamattāya pāḷiyā bhāṇavārato. Iti taṃ saṅkharontena yaṃ taṃ adhigataṃ mayā puññaṃ tassānubhāvena 3- lokanāthassa sāsanaṃ. Ogāhetvā visuddhāya sīlādipaṭipattiyā sabbepi dehino hontu vimuttirasabhāgino. Ciraṃ tiṭṭhatu lokasmiṃ sammāsambuddhasāsanaṃ tasmiṃ sagāravā niccaṃ hontu sabbepi 4- pāṇino. @Footnote: 1 Sī.,i. sattasaṃvegavaḍḍhanī 2 Sī. taṃ 3 Sī. puññamassānubhāvena @4 Sī.,i. sabbeva

--------------------------------------------------------------------------------------------- page310.

Sammā vassatu kālena devopi jagatīpati 1- saddhammanirato lokaṃ dhammeneva pasāsatūti. Iti badaratitthavihāravāsinā munivarayatinā bhadantena ācariyadhammapālena katā petavatthuatthasaṃvaṇṇanā niṭṭhitā. Petavatthuvaṇṇanā samattā.


             The Pali Atthakatha in Roman Book 31 page 304-310. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=6736&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=31&A=6736&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=136              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4923              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5247              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5247              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]