ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page448.

Pañca kappasatānāhaṃ ekarattiṃ anussariṃ. [166] Cattāro satipaṭṭhāne satta aṭṭha ca bhāvayaṃ pañca kappasatānāhaṃ ekarattiṃ anussarin"ti gāthādvayaṃ abhāsi. Tattha satimāti sayaṃ samudāgamanasampannāya satipaṭṭhānabhāvanāpāripūriyā sati vepullappattiyā ca satimā. Paññavāti chaḷabhiññāpāripūriyā paññāvepullappattiyā ca paññavā. Bhinnakilesatāya bhikkhu. Saddhādibalānañceva catubbidhasammappadhānaviriyassa ca saṃsiddhipāripūriyā āraddhabalavīriyo. Saddhādīnaṃ hettha balaggahaṇena gahaṇaṃ satipi satiādīnaṃ balabhāve, yathā "gobalibaddhā puññañāṇasambhārā"ti. 1- Pañca kappasatānāhaṃ, ekarattiṃ anussarinti ekarattiṃ viya anussariṃ. Viyāsaddo hi idha luttaniddiṭṭho, etena pubbenivāsānussatiñāṇe 2- attano ñāṇavasībhāvaṃ dīpeti. Idāni yāya paṭipattiyā attano satimantādibhāvo sātisayaṃ pubbenivāsa- ñāṇañca siddhaṃ, taṃ dassetuṃ "cattāro"tiādinā dutiyaṃ gāthamāha. Tattha cattāro satipaṭṭhāneti kāyānupassanādike attano visayabhedena catubbidhe lokiyalokuttaramissake satisaṅkhāte satipaṭṭhāne. Sattāti satta bojjhaṅge. Aṭṭhāti aṭṭha maggaṅgāni. Satipaṭṭhānesu hi suppatiṭṭhitacittassa satta bojjhaṅgā bhāvanāpāripūriṃ gatāeva honti, tathā ariyo aṭṭhaṅgiko maggo. Tenāha dhammasenāpati "catūsu satipaṭṭhānesu supatiṭṭhitacittā 3- satta sambojjhaṅge yathābhūtaṃ bhāvetvā"tiādīhi 4- sattakoṭṭhāsikesu sattatiṃsāya bodhipakkhiyadhammesu ekasmiṃ koṭṭhāse bhāvanāpāripūriṃ gacchante itare agacchantā nāma natthīti. 5- Bhāvayanti bhāvanāhetu. Sesaṃ vuttanayameva. 6- Sobhitattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Ma. ñāṇasambhārāti ca 2 Sī....ñāṇena 3 Ma. patiṭṭhitacitto 4 dī.pāṭi. @11/143/86 sampasādanīyasutta 5 Ma. anāgacchantā na atthi 6 Sī.,i. uttānameva


             The Pali Atthakatha in Roman Book 32 page 448. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10015&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=10015&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=280              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5833              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5985              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5985              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]