ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page459.

Tattha pañca nīvaraṇe hitvāti kāmacchandādike pañca nīvaraṇe pahāya jhānādhigamena viddhaṃsetvā. Yogakkhemassa pattiyāti kāmayogādīhi catūhi yogehi khemassa anupaddutassa nibbānassa adhigamāya. Dhammādāsanti dhammabhūtaṃ ādāsaṃ. Yathā hi ādāso olokentassa rūpakāye guṇāguṇaṃ ādaṃseti, 1- evaṃ vipassanāsaṅkhāto dhammānaṃ sāmaññavisesāvabodhanato ñāṇadassanabhūto dhammādāso vipassantassa vodānasaṅkilesadhammavibhāvanena tappahānasādhanena ca visesato nāma kāye guṇaṃ ādaṃseti. Tenāha:- "dhammadāsaṃ gahetvāna ñāṇadassanamattano paccavekkhiṃ imaṃ kāyaṃ sabbaṃ santarabāhiran"ti imaṃ kāyaṃ dhammasamūhaṃ mama attabhāvaṃ ajjhattikabāhirāyatanabhāvato santarabāhiraṃ sabbaṃ anavasesaṃ dhammādāsaṃ gahetvā "aniccan"tipi "dukkhan"tipi "anattā"tipi patiavekkhiṃ ñāṇacakkhunā passiṃ. Evaṃ passatā ca mayā ajjhattañca bahiddhā cāti attano santāne parasantāne ca tuccho kāyo adissatha niccasārādivirahito tuccho khandha- pañcakasaṅkhāto attabhāvakāyo ñāṇacakkhunā yāthāvato apassittha. Sakalampi hi khandhapañcakaṃ "avijjānivutassa bhikkhave bālassa taṇhāsaṃyuttassa evamayaṃ kāyo samudāgato"tiādīsu 2- "kāyo"ti vuccati. "adissathā"ti ca iminā yadeva kāye 3- daṭṭhabbaṃ, taṃ diṭṭhaṃ, na dānissa kiñci 4- mayā passitabbaṃ atthīti katakiccataṃ dassento aññaṃ byākāsi. Evaṃ thero imāhi gāthāhi purāṇadutiyikāya dhammaṃ desetvā taṃ saraṇesu ca sīlesu ca sampatiṭṭhāpetvā uyyojesi. Puṇṇamāsattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Ma. ādiseti 2 saṃ.ni. 16/19/25 bālapaṇḍitasutta @3 Ma. kāyena 4 Ma. na dāni yaṃ kiñci


             The Pali Atthakatha in Roman Book 32 page 459. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10267&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=10267&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=283              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5851              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6002              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6002              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]