ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    285. 8. Nisabhattheragāthāvaṇṇanā
      pañca kāmaguṇe hitvāti āyasmato nisabhattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
piṇḍāya carantaṃ disvā pasannacitto kapiṭṭhaphalamadāsi. So tena puññakammena sugatīsuyeva
saṃsaranto imasmiṃ buddhuppāde koliyajanapade kulagehe nibbattitvā nisabhoti
laddhanāmo vayappatto sākiyakoliyānaṃ saṅgāme buddhānubhāvaṃ disvā paṭiladdhasaddho
pabbajitvā tadaheva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2- :-
@Footnote: 1 Sī. vīrassa, cha.Ma. tādino   2 khu.apa. 33/102/153 kapiṭṭhaphaladāyakattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page490.

"suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ rathiyaṃ paṭipajjantaṃ kapiṭṭhaṃ adadiṃ phalaṃ. Ekanavute ito 1- kappe yaṃ phalaṃ adadiṃ tadā duggatiṃ nābhijānāmi phaladānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. So arahattaṃ pana patvā attano sahāyabhikkhū pamādavihārena kālaṃ vītināmente disvā te ovadanto:- [195] "pañca kāmaguṇe hitvā piyarūpe manorame saddhāya gharā nikkhamma dukkhassantakaro bhave"ti paṭhamaṃ gāthaṃ abhāsi. Tassattho:- bālaputhujjanassa piyāyitabbasabhāvatāya piyarūpe manuññasabhāvatāya manorame rūpādike pañca kāmaguṇe kāmakoṭṭhāse hitvā pahāya pariccajitvā kammaphalasaddhāya ratanattayasaddhāya ca vasena 2- gharā gharabandhanato nikkhamma nikkhamitvā pabbajjaṃ upagato viññujātiko pabbajitakālato paṭṭhāya ghaṭento vāyamanto vaṭṭa- dukkhassa antakaro bhave bhaveyyāti. Evaṃ te bhikkhū ovaditvā "ayaṃ pareeva saññāpento viharati, sayaṃ pana akārako'ti mā cintayitthā"ti tesaṃ attano paṭipannabhāvaṃ pakāsento:- [196] "nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ kālañca 3- paṭikaṅkhāmi sampajāno patissato"ti dutiyagāthāya aññaṃ byākāsi. Tattha nābhinandāmi maraṇanti maraṇaṃ na abhikaṅkhāmi. 4- @Footnote: 1 cha.Ma. ekanavutito 2 i. ayaṃ pāṭho na dissati 3 i. kālaṃva @4 Sī.,i. na abhikaṅkhāmi na patthemi

--------------------------------------------------------------------------------------------- page491.

Nābhinandāmi jīvitanti idaṃ pana tassa kāraṇavacanaṃ, yasmā nābhinandāmi jīvitaṃ, tasmā nābhinandāmi maraṇanti. Yo hi āyatiṃ jātijarāmaraṇāya 1- kilesābhisaṅkhāre ācinoti upacinoti, so punabbhavābhinibbattiṃ abhinandanto nāntariyakatāya 2- attano maraṇampi abhinandati nāma kāraṇassa appahīnattā, khīṇāsavo pana sabbaso ācayagāmidhamme pahāya apacayagāmidhamme patiṭṭhito pariññātavatthuko sabbaso jīvitaṃ anabhinandanto maraṇampi anabhinandati nāma kāraṇassaeva suppahīnattā. Tenāha "nābhinandāmi maraṇaṃ, nābhinandāmi jīvitan"ti. Yadi evaṃ khīṇāsavassa parinibbānābhi- kaṅkhā, yāva parinibbānā avaṭṭhānañca kathanti? āha "kālañca paṭikaṅkhāmi, sampajāno patissato"ti, kilesaparinibbāne siddhe satipaññāvepullappattiyā sato sampajāno kevalaṃ khandhaparinibbānakālaṃ paṭikaṅkhāmi, taṃ udikkhamāno āgamayamāno viharāmi, na pana me maraṇe jīvite vā abhinandanā atthi arahattamaggeneva tassa samugghāṭitattāti. Nisabhattheragāthāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 32 page 489-491. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=10957&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=10957&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=295              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5948              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6083              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6083              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]