ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page501.

Yattha etādisaṃ dhammaṃ sāvako sacchikāhiti. [202] Asaṅkheyyesu kappesu sakkāyādhigatā ahu 1- tesamayaṃ pacchimako carimoyaṃ samussayo jātimaraṇasaṃsāro natthi dāni punabbhavo"ti gāthādvayaṃ abhāsi. Tattha ahoti acchariyatthe nipāto. Buddhāti sabbaññubuddhā, gāravavasena bahuvacanaṃ, aho acchariyā sambuddhāti attho. Dhammāti pariyattidhammena saddhiṃ navalokuttaradhammā. Aho no satthu sampadāti amhākaṃ satthu dasabalassa aho sampattiyo. Yatthāti yasmiṃ satthari brahmacariyavāsena. Etādisaṃ dhammaṃ, sāvako sacchikāhitīti etādisaṃ evarūpaṃ suvisuddhajjhānābhiññāparivāraṃ 2- anavasesakilesakkhayāvahaṃ santaṃ paṇītaṃ anuttaraṃ dhammaṃ sāvakopi nāma sacchikarissati, tasmā evaṃvidhaguṇa- 3- visesādhigamahetubhūtā aho acchariyā buddhā bhagavanto, acchariyā dhammaguṇā, acchariyā amhākaṃ satthu sampattiyoti ratanattayassa guṇādhimuttiṃ pavedesīti. Dhammasampatti- kittaneneva hi saṃghasuppaṭipatti kittitā hotīti. Evaṃ sādhāraṇavasena dassitaṃ dhammassa sacchikiriyaṃ idāni attūpanāyikaṃ katvā dassento "asaṅkheyyesū"ti gāthamāha. Tattha asaṅkheyyesūti gaṇanapathaṃ vītivattesu mahākappesu. Sakkāyāti paccupādānakkhandhā. Te hi paramatthato vijjamānadhamma- samūhatāya "sakkāyā"ti vuccanti. Ahūti nivattanūpāyassa 4- anadhigatattā anapagatā ahesuṃ. Tesamayaṃ pacchimako, carimoyaṃ samussayoti yasmā ayaṃ sabbapacchimako, tatoeva carimo, tasmā jātimaraṇasahito khandhādipaṭipāṭisaññito saṃsāro idāni āyatiṃ punabbhavābhāvato punabbhavo natthi, ayamantimā jātīti attho. Kumārakassapattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. ahū 2 i.....bhisaññā.... 3 Sī.,i. evaṃ vividha... @4 Sī.,i. vuttarūpā yassa


             The Pali Atthakatha in Roman Book 32 page 501. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=11203&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=11203&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=298              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5977              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6110              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6110              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]