ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    310. 4. Dhaniyattheragāthāvaṇṇanā
      sukhañce jīvituṃ iccheti āyasmato dhaniyattherassa gāthā. Kā uppatti?
@Footnote: 1 Ma. upari. 14/248/215 bālapaṇḍitasutta    2 Sī.,i. bahu

--------------------------------------------------------------------------------------------- page535.

Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso naḷamālāya pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe kumbhakārakule nibbattitvā dhaniyoti laddhanāmo vayappatto kumbhakārakammena jīvati. Tena ca samayena satthā dhaniyassa kumbhakārassa sālāyaṃ nisīditvā pukkusātissa 1- kulaputtassa chadhātuvibhaṅgasuttaṃ 2- desesi. So taṃ sutvā katakicco ahosi. Dhaniyo tassa parinibbutabhāvaṃ sutvā "niyyānikaṃ vata buddhasāsanaṃ, yattha ekarattiparicayenāpi vaṭṭadukkhato muñcituṃ sakkā"ti paṭiladdha- saddho pabbajitvā kuṭimaṇḍanānuyutto viharanto kuṭikaraṇaṃ paṭicca bhagavatā garahito saṃghike senāsane vasanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :- "suvaṇṇavaṇṇaṃ sambuddhaṃ āhutīnaṃ paṭiggahaṃ pavanaggena 4- gacchantaṃ addasaṃ lokanāyakaṃ. Naḷamālaṃ gahetvāna nikkhamanto ca tāvade 5- tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ. Pasannacitto sumano naḷamālamapūjayiṃ dakkhiṇeyyaṃ mahāvīraṃ sabbalokānukampakaṃ. Ekatiṃse ito kappe yaṃ pupphamabhiropayiṃ 6- duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā ye bhikkhū dhūtaṅgasamādhānena attānaṃ ukkaṃsetvā @Footnote: 1 Ma. pakkusātissa 2 Ma.upari. 14/342/304 3 khu.apa. 33/61/87 @naḷamāliyattherāpadān(syā) 4 cha.Ma. vipinaggena 5 Ma. tāvadevahaṃ 6 cha.Ma. mālamabhiropayiṃ

--------------------------------------------------------------------------------------------- page536.

Saṃghabhattādiṃ sādiyante aññe bhikkhū avajānanti, tesaṃ ovādadānamukhena aññaṃ byākaronto:- [228] "sukhañce jīvituṃ icche sāmaññasmiṃ apekkhavā saṃghikaṃ nātimaññeyya cīvaraṃ pānabhojanaṃ. [229] Sukhañce jīvituṃ icche sāmaññasmiṃ apekkhavā ahi mūsikasobbhaṃva sevetha sayanāsanaṃ. [230] Sukhañce jīvituṃ icche sāmaññasmiṃ apekkhavā itarītarena tusseyya ekadhammañca bhāvaye"ti tisso gāthā abhāsi. Tattha sukhañce jīvituṃ icche, sāmaññasmiṃ apekkhavāti sāmaññasmiṃ samaṇabhāve apekkhavā sikkhāya tibbagāravo hutvā sukhaṃ jīvituṃ iccheyya ce, anesanaṃ pahāya sāmaññasukhena sace jīvitukāmoti attho. Saṃghikaṃ nātimaññeyya, cīvaraṃ pānabhojananti saṃghato ābhataṃ cīvaraṃ āhāraṃ 1- na avamaññeyya, saṃghassa uppajjanaka- lābho nāma parisuddhuppādo hotīti taṃ paribhuñjantassa ājīvapārisuddhisambhavena 2- sāmaññasukhaṃ hatthagatamevāti adhippāyo. Ahi mūsikasobbhaṃvāti ahi viya mūsikāya khatabilaṃ sevetha seveyya senāsanaṃ. Yathā nāma sappo sayamattano āsayaṃ akatvā mūsikāya aññena vā kate āsaye vasitvā yena kāmaṃ pakkamati, evamevaṃ 3- bhikkhu sayaṃ senāsanakaraṇā saṅkilesaṃ anāpajjitvā yattha katthaci vasitvā pakkameyyāti attho. Idāni vutte avutte ca paccaye yathālābhasantoseneva sāmaññasukhaṃ 4- hoti, na aññathāti dassento āha "itarītarena tusseyyā"ti, yena kenaci hīnena @Footnote: 1 Sī.,i. āgataṃ cīvaramāhārañca 2 Sī.,i....sabhāvena @3 Sī. evameva ca 4 Sī. sāmaññaṃ sukhaṃ

--------------------------------------------------------------------------------------------- page537.

Vā paṇītena vā yathāladdhena paccayena santosaṃ āpajjeyyāti attho. Ekadhammanti appamādabhāvaṃ, taṃ hi anuyuñjantassa 1- anavajjaṃ sabbaṃ lokiyasukhaṃ lokuttarasukhañca hatthagatameva hoti. Tenāha bhagavā "appamatto hi jhāyanto, pappoti vipulaṃ sukhan"ti. 2- Dhaniyattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 32 page 534-537. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=11964&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=11964&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=310              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6080              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6202              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6202              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]