ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                  311. 5. Mātaṅgaputtattheragāthāvaṇṇanā
      atisītanti āyasmato mātaṅgaputtattherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle himavantasamīpe mahato jātassarassa
heṭṭhā mahati nāgabhavane mahānubhāvo nāgarājā hutvā nibbatto ekadivasaṃ
nāgabhavanato nikkhamitvā vicaranto satthāraṃ ākāsena gacchantaṃ disvā pasannamānaso
attano sīsamaṇinā 3- pūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto
imasmiṃ buddhuppāde kosalaraṭṭhe mātaṅgassa nāma kuṭumbikassa putto hutvā
nibbatto mātaṅgaputtotveva paññāyittha. So viññutaṃ patto alasajātiko hutvā
kiñci kammaṃ akaronto ñātakehi aññehi ca garahito "sukhajīvino ime samaṇā
sakyaputtiyā"ti sukhajīvitaṃ ākaṅkhanto bhikkhūhi kataparicayo hutvā satthāraṃ
upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā aññe bhikkhū iddhimante
disvā iddhibalaṃ patthetvā satthu santike kammaṭṭhānaṃ gahetvā bhāvanaṃ
anuyuñjanto chaḷabhiñño ahosi. Tena vuttaṃ apadāne 4- :-
@Footnote: 1 Sī.,i. appamādadhammaṃ anuyuñjantassa     2 Ma.Ma. 13/352/338 aṅgulimālasutta,
@  khu.dhamMa. 25/27/20 bālanakkhattavatthu   3 Sī.,i. kaṇṭhamaṇinā
@4 khu.apa. 33/62/88 maṇipūjakattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page538.

"padumuttaro nāma jino sabbadhammāna pāragū vivekakāmo sambuddho gacchate anilañjase. Avidūre himavantassa mahājātassaro ahu tattha me bhavanaṃ āsi puññakammena saṃyutaṃ. Bhavanā nikkhamitvāna 1- addasaṃ lokanāyakaṃ indīvaraṃva jalitaṃ 2- ādittaṃva hutāsanaṃ. Vijanaṃ addasaṃ 3- pupphaṃ pūjayissanti nāyakaṃ sakaṃ cittaṃ pasādetvā avandiṃ satthuno ahaṃ. Mama sīse maṇiṃ gayha 4- pūjayiṃ lokanāyakaṃ imāya maṇipūjāya vipāko hotu bhaddako. Padumuttaro lokavidū āhutīnaṃ paṭiggaho antalikkhe ṭhito satthā imaṃ gāthaṃ abhāsatha. So te ijjhatu saṅkappo labhassu 5- vipulaṃ sukhaṃ imāya maṇipūjāya anubhohi mahāyasaṃ. Idaṃ vatvāna sambuddho 6- jalajuttamanāmako agamāsi buddhaseṭṭho yattha cittaṃ paṇīhitaṃ. Saṭṭhikappāni devindo devarajjamakārayiṃ anekasatakkhattuñca cakkavattī ahosahaṃ. Pubbakammaṃ sarantassa devabhūtassa me sato maṇi nibbattate mayhaṃ ālokakaraṇo mamaṃ. Chaḷasītisahassāni nāriyo me pariggahā vicittavatthābharaṇā āmuttamaṇikuṇḍalā 7-. @Footnote: 1 cha.Ma. abhinikkhamma 2 Sī. indavajirajalitaṃ 3 cha.Ma. vicinaṃ naddasaṃ @4 Sī. mama sīsaṃ maṇiṃ paggayha 5 pāli. labhatu 6 cha.Ma. bhagavā 7 cha.Ma. āmukka....

--------------------------------------------------------------------------------------------- page539.

Āḷāramukhā 1- hasulā susaññā 2- tanumajjhimā parivārenti maṃ niccaṃ maṇipūjāyidaṃ phalaṃ. Soṇṇamayā maṇimayā lohitaṅkamayā tathā bhaṇḍā me sukatā honti yadicchasi 3- piḷandhanā. Kūṭāgārā gahā rammā sayanañca mahārahaṃ mama saṅkappamaññāya nibbattanti yadicchakaṃ. Lābhā tesaṃ suladdhañca ye labhanti upassutiṃ puññakkhettaṃ manussānaṃ osathaṃ 4- sabbapāṇinaṃ. Mayhampi sukataṃ kammaṃ yohaṃ adakkhi nāyakaṃ vinipātā sumuttomhi 5- pattomhi acalaṃ padaṃ. Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ divasañceva rattiñca āloko hoti me sadā. Tāyeva maṇipūjāya anubhotvāna sampadā ñāṇāloko mayā diṭṭho pattomhi acalaṃ padaṃ. Satasahasse ito 6- kappe yaṃ maṇiṃ abhipūjayiṃ duggatiṃ nābhijānāmi maṇipūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā puggalādhiṭṭhānavasena kosajjaṃ garahanto attano ca viriyārambhaṃ kittento:- [231] "atisītaṃ atiuṇhaṃ atisāyamidaṃ ahu iti vissaṭṭhakammante khaṇā accenti māṇave. [232] Yo ca sītañca uṇhañca tiṇā bhiyyo na maññati @Footnote: 1 cha.Ma. aḷārapamhā 2 Sī. sutthanā 3 Sī. yadicchāya 4 cha.Ma. osadhaṃ. evamuparipi @5 cha.Ma. pamuttomhi 6 cha.Ma. satasahassito

--------------------------------------------------------------------------------------------- page540.

Karaṃ purisakiccāni so sukhā na vihāyati. [233] Dabbaṃ kusaṃ poṭakilaṃ usīraṃ muñjapabbajaṃ urasā panudahissāmi 1- vivekamanubrūhayan"ti gāthāttayamāha. Tattha atisītanti himapātavaddalādinā 2- ativiya sītaṃ, idaṃ ahūti ānetvā sambandho. Atiuṇhanti ghammaparitāpādinā ativiya uṇhaṃ, ubhayenapi utuvasena kosajjavatthumāha. Atisāyanti divasassa pariṇatiyā 3- atisāyaṃ, sāyaggahaṇeneva 4- cettha pātopi saṅgayhati, tadubhayena kālavasena 5- kosajjavatthumāha. Itīti iminā pakārena. Etena "idha bhikkhave bhikkhunā 6- kammaṃ kattabbaṃ hotī"tiādinā 7- vuttaṃ kosajjavatthuṃ saṅgaṇhāti. Vissaṭṭhakammanteti pariccattayogakammante. Khaṇāti buddhuppādādayo brahmacariyavāsassa okāsā. Accentīti atikkamanti. Māṇaveti satte. Tiṇā bhiyyo na maññatīti tiṇato upari na maññati, tiṇaṃ viya maññati, sītuṇhāni abhibhavitvā attanā kattabbaṃ karoti. Karanti karonto. Purisakiccānīti vīrapurisena kattabbāni attahitaparahitāni. Sukhāti sukhato, nibbānasukhatoti adhippāyo. Tatiyagāthāya attho heṭṭhā vuttoyeva. Mātaṅgaputtattheragāthāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 32 page 537-540. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12019&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=12019&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=311              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6088              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6209              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6209              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]