ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page549.

Tatthāyaṃ paṭhamagāthāya attho:- yo kammaphalasaddhāya ca ratanattayasaddhāya ca vasena saddho, tatoeva kammassakatañāṇādiyogato medhāvī, satthu ovāda- dhamme navalokuttaradhamme ca 1- ṭhitattā dhammaṭṭho, ācārasīlassa maggasīlassa phalasīlassa ca vasena sīlasampanno, so ekopi yathāvuttāya saddhāya abhāvena assaddhānaṃ idha imasmiṃ loke "amhākaṃ ime"ti ñātabbaṭṭhena ñātīnaṃ, 2- tathā pemabandhanena bandhanaṭṭhena "bandhū"ti ca laddhanāmānaṃ bandhavānaṃ atthāya hitāya hotīti. Evaṃ sādhāraṇato vuttamatthaṃ attūpanāyikaṃ katvā dassetuṃ "niggayhā"tiādinā itaragāthā vuttā. Tattha niggayha anukampāya, coditā ñātayo mayāti idānipi duggatā kusalaṃ akatvā āyatiṃ 3- parikkilesaṃ puna mānubhavitthāti niggahetvā ñātayo mayā ovaditā. 4- Ñātibandhavapemena "amhākaṃ ayaṃ bandhavo"ti evaṃ pavattena pemena mama ovādaṃ atikkamituṃ asakkontā kāraṃ katvāna bhikkhūsu pasannacittā hutvā cīvarādipaccayadānena ceva upaṭṭhānena ca bhikkhūsu sakkārasammānaṃ katvā te abbhatītā kālakatā hutvā imaṃ lokaṃ atikkantā. Puna teti nipātamattaṃ. Tidivaṃ sukhanti devalokapariyāpannasukhaṃ, sukhaṃ vā iṭṭhaṃ tidivaṃ adhigatā. Ke pana teti āha bhātaro mayhaṃ mātā ca, modanti kāmakāminoti, attanā yathākāmita- vatthukāmasamaṅgino hutvā abhiramantīti 5- attho. Passikattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 32 page 549. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12288&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=12288&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=314              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6111              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6231              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6231              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]