ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Tuyhameva etaṃ hotu, na tena mayhaṃ attho, sammā pasannacittena hi dānaṃ
nāma dātabbanti adhippāyo. Athavā yaṃ tuyhaṃ tuyhamevetanti yaṃ tava mayi ajja
agāravaṃ pavattaṃ, taṃ tuyhameva, tassa phalaṃ tayāeva paccanubhavitabbaṃ, na mayāti
attho. Natthi duccaritaṃ mamāti mama pana duccaritaṃ nāma natthi maggeneva duccarita-
hetūnaṃ kilesānaṃ samucchinnattā.
      Aniccā hi calā saddhāti yasmā pothujjanikā saddhā aniccā ekantikā
na hoti, tatoeva calā assapiṭṭhe ṭhapitakumbhaṇḍaṃ viya, thusarāsimhi nikhātakhāṇukaṃ
viya ca anavaṭṭhitā. Evaṃ diṭṭhā hi sā mayāti evaṃ bhūtā ca sā saddhā
mayā tayi diṭṭhā paccakkhato viditā. Rajjantipi virajjantīti evaṃ tassā
anavaṭṭhitattāeva ime sattā kadāci katthaci mittasanthavavasena rajjanti sinehampi
karonti, kadāci virajjanti virattacittā honti. Tattha kiṃ jiyyate munīti tasmiṃ
puthujjanānaṃ rajjane virajjane ca muni pabbajito kiṃ jiyyati, kā tassa hānīti
attho.
      "sace mama paccaye na gaṇhatha, kathaṃ tumhe yāpethā"ti evaṃ mā cintayīti
dassento "paccatī"ti gāthamāha. Tassattho:- munino pabbajitassa bhattaṃ nāma
kule kule anugharaṃ divase divase thokaṃ thokaṃ paccate 1-, na ca tuyhaṃeva gehe.
Piṇḍikāya carissāmi, atthi jaṅghabalaṃ mamāti atthi me jaṅghabalaṃ, nāhaṃ obhaggajaṅgho
na khañjo na ca pādarogī, tasmā piṇḍikāya missakabhikkhāya carissāmi,
"yathāpi bhamaro pupphan"tiādinā 2- satthārā vuttanayena piṇḍāya caritvā
yāpessāmīti dasseti.
                   Sāṭimattiyattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 i. paccateva     2 khu.dhamMa. 25/49/25 maccharikosiyaseṭṭhivatthu



             The Pali Atthakatha in Roman Book 32 page 555. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12426              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=12426              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=316              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6128              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6246              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6246              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]