ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page576.

Idāni yaṃ sandhāya "suṇāthā"ti savanāṇattikavacanaṃ kataṃ, taṃ "dhammaṃ vo desayissāmī"ti paṭijānitvā "dukkhā jāti punappunan"tiādinā desetuṃ ārabhi. Tattha dukkhā jāti punappunanti jāti nāmesā gabbhokkantimūlakādibhedassa 1- jarādibhedassa ca anekavihitassa dukkhassa adhiṭṭhānabhāvato dukkhā. Sā punappunaṃ pavattamānā ativiya dukkhā. Tassā pana jātiyā samatikkamanatthaṃ ussāho karaṇīyoti dassento āha "ārabhathā"tiādi. Tattha ārabhathāti ārambhadhātusaṅkhātaṃ viriyaṃ karotha. Nikkamathāti kosajjapakkhato nikkhantattā nikkamadhātusaṅkhātaṃ taduttariṃ viriyaṃ karotha. Yuñjatha buddhasāsaneti yasmā sīlasaṃvaro indriyesu guttadvāratā bhojane mattaññutā atisampajaññanti imesu dhammesu patiṭṭhitānaṃ jāgariyānuyogavasena ārambhanikkamadhātuyo sampajjanti, tasmā tathābhūtā samathavipassanāsaṅkhāte adhisīlasikkhādisaṅkhāte vā bhagavato sāsane yuttappayuttā hotha. Dhunātha maccuno senaṃ, naḷāgāraṃva kuñjaroti evaṃ paṭipajjantā ca tedhātuissarassa maccurājassa vasaṃ satte netīti tassa senāsaṅkhātaṃ abalaṃ dubbalaṃ yathā nāma thāmabalūpapanno kuñjaro naḷehi kataṃ agāraṃ khaṇeneva viddhaṃseti, evameva kilesagaṇaṃ 2- dhunātha vidhamatha viddhaṃsethāti attho. Evaṃ pana buddhasāsane ussāhaṃ karontassa ekaṃsiko jātidukkhassa samatikkamoti dassento "yo imasmin"tiādinā tatiyaṃ gāthamāha. Taṃ suviññeyyameva. Abhibhūtattheragāthāvaṇṇanā niṭṭhitā. ---------------- @Footnote: 1 Sī.,i. gabbhokkantikamūlakādibhedassa 2 Ma. kilesagahaṃ


             The Pali Atthakatha in Roman Book 32 page 576. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12926&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=12926&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=319              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6151              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6268              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6268              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]