ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page78.

Hitābhivuddhito na apetaṃ. Nayidaṃ dummantitaṃ 1- mamāti idaṃ mama suṭṭhu kathitaṃ, suṭṭhu vā vīmaṃsitaṃ na hoti. Idaṃ vuttaṃ hoti:- yaṃ bhagavato santike mamāgamanaṃ, yaṃ vā mayā tattha āgataṃ, taṃ svāgataṃ, svāgatattāyeva na durāgataṃ. Yaṃ "bhagavato santike dhammaṃ sutvā pabbajissāmī"ti mama mantitaṃ gaditaṃ kathitaṃ, cittena vā vīmaṃsitaṃ 2- idampi na dummantinti. Idāni tattha kāraṇaṃ dassento "pavibhattesū"ti- 3- ādimāha. Pavibhattesūti pakārato vibhattesu. Dhammesūti ñeyyadhammesu, samathadhammesu vā, 4- nānātitthiyehi pakatiādivasena, sammāsambuddhehi dukkhādivasena saṃvibhajitvā vuttadhammesu. Yaṃ seṭṭhaṃ tadupāgaminti yaṃ tattha seṭṭhaṃ, taṃ catusaccadhammaṃ, tassa vā bodhakasāsanadhammaṃ upāgamiṃ "ayaṃ dhammo ayaṃ vinayo"ti upagacchiṃ. Sammāsambuddhehieva vā kusalādivasena khandhādivasena yathāsabhāvato saṃvibhattesu sabhāvadhammesu yaṃ tattha seṭṭhaṃ uttamaṃ varaṃ, taṃ varaṃ maggaphalanibbānadhammaṃ 5- upāgamiṃ, attani paccakkhato 6- upagacchiṃ sacchākāsiṃ, tasmā svāgataṃ mama na apagataṃ sumantitaṃ na dummantitanti yojanā. Pilindavacchattheragāthāvaṇṇā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 78. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=1767&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=1767&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=146              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5025              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5335              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5335              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]