ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                150. 3. Vanavacchattheragāthāvaṇṇanā
      nīlabbhavaṇṇāti āyasmato vanavacchattherassa gāthā. Tassa 9- kā uppatti?
      so kira atthadassino bhagavato kāle kacchapayoniyaṃ nibbatto vinatāya nāma
nadiyā vasati. Tassa khuddakanāvappamāṇo attabhāvo ahosi. So kira ekadivasaṃ
@Footnote: 1 cha.Ma. vatehi   2 ka. atthi yaṃ   3 ka. hitaṃ   4 Sī. nidassanatthaṃ
@5 cha.Ma. bhuñjiyati paribhuñjiyatīti      6 Ma. tadatthaṃ yassa atthīti tadatthikaṃ
@7 Ma. loke  8 cha.Ma. pi-saddo na dissati   9 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page87.

Bhagavantaṃ nadiyā tīre ṭhitaṃ disvā "pāraṃ gantukāmo maññe bhagavā"ti attano piṭṭhiyaṃ āropetvā netukāmo pādamūle nipajji. Bhagavā tassa ajjhāsayaṃ ñatvā taṃ anukampanto āruhi. So pītisomanassajāto sotaṃ chindanto jiyāya vegena khittasaro viya tāvadeva paratīraṃ pāpesi. Bhagavā tassa puññassa phalaṃ etarahi nibbattakasampattiñca byākaritvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto anekasatakkhattuṃ tāpasapabbajjaṃ pabbajitvā araññavāsīyeva ahosi. Puna kassapabuddhakāle kapotayoniyaṃ nibbattitvā araññe viharantaṃ mettāvihāriṃ ekaṃ bhikkhuṃ disvā cittaṃ pasādesi. Tato pana cuto bārāṇasiyaṃ kulagehe nibbattitvā vayappatto 1- saṃvegajāto pabbajitvā vivaṭṭūpanissayaṃ bahupuññakammaṃ upacini. Evaṃ tattha tattha devamanussesu 2- saṃsaritvā imasmiṃ buddhuppāde kapilavatthunagare vacchagottassa nāma brāhmaṇassa gehe paṭisandhiṃ gaṇhi. Tassa mātā paripakkagabbhā 3- araññaṃ dassanatthāya sañjātadohaḷā araññaṃ pavisitvā vicarati, tāvadevassā kammajavātā caliṃsu, tirokaraṇiṃ parikkhipitvā adaṃsu. Sā dhaññapuññalakkhaṇaṃ puttaṃ vijāyi. So bodhisattena saha paṃsukīḷikasahāyo ahosi. "vaccho"tissa gottanāmañca 4- ahosi. Vanābhiratiyā vasena vanavacchoti paññāyittha. Aparabhāge mahāsatte mahābhinikkhamanaṃ nikkhamitvā mahāpadhānaṃ padahante "ahampi siddhatthakumārena saha araññe viharissāmī"ti nikkhamitvā tāpasapabbajjaṃ pabbajitvā himavante vasanto abhisambuddhabhāvaṃ sutvā bhagavato santikaṃ upagantvā pabbajitvā kammaṭṭhānaṃ gahetvā araññe vasamāno na cirasseva vipassanaṃ ussukkāpetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 5-:- "atthadassī tu bhagavā sayambhū lokanāyako @Footnote: 1 Sī. vayappattakāle 2 Sī. manussesu 3 Sī. paripuṇṇagabbhā 4 cha.Ma. nāmañca, @Sī. vacchotissa nāmaṃ gottanāmañca 5 kha.apa. 33/78/115 taraṇiyattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page88.

Vinatānadiyā tīraṃ upagacchi 1- tathāgato. Udakā abhinikkhamma kacchapo vārigocaro buddhaṃ tāretukāmohaṃ upesiṃ lokanāyakaṃ. Abhirūhatu maṃ buddho atthadassī mahāmuni ahaṃ taṃ tārayissāmi dukkhassantaṃ karo tuvaṃ. Mama saṅkappamaññāya atthadassī mahāyaso abhirūhitvā 2- me piṭṭhiṃ aṭṭhāsi lokanāyako. Yato sarāmi attānaṃ yato pattosmi viññutaṃ sukhaṃ me tādisaṃ natthi phuṭṭhe pādatale yathā. Uttaritvāna sambuddho atthadassī mahāyaso nadītīramhi ṭhatvāna imā gāthā abhāsatha. Yāvatā vattate cittaṃ gaṅgāsotaṃ tarāmahaṃ ayañca 3- kacchapo rājā tāresi mama puññavā. 4- Iminā buddhataraṇena 5- mettacittavatāya ca aṭṭhārase kappasate devaloke ramissati. Devalokā idhāgantvā sukkamūlena codito ekāsane nisīditvā kaṅkhāsotaṃ tarissati. Yathāpi bhaddake khette bījaṃ appampi ropitaṃ sammā dhāraṃ 6- pavecchante phalaṃ toseti kassake. 7- Tathevidaṃ buddhakhettaṃ sammāsambuddhadesitaṃ sammā dhāraṃ 6- pavecchante phalaṃ maṃ tosayissati. Padhānapahitattomhi upasanto nirūpadhi @Footnote: 1 ka., Sī. upagañchi 2 ka. ārohitvāna, Sī. abhirūhitvāna 3 Sī. ayampi @4 cha.Ma. paññavā 5 Sī. buddhatārena 6 cha.Ma. sammā dhāre 7 cha.Ma. kassakaṃ

--------------------------------------------------------------------------------------------- page89.

Sabbāsave pariññāya viharāmi anāsavo. Aṭṭhārase kappasate yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi taraṇāya idaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Evaṃ pana arahattaṃ patvā bhagavati kapilavatthusmiṃ viharante tattha gantvā satthāraṃ vanditvā bhikkhūhi samāgato paṭisanthāravasena "kiṃ āvuso araññe phāsuvihāro laddho"ti puṭṭho "ramaṇīyā āvuso araññapabbatā"ti attanā vuṭṭhapabbate vaṇṇento:- 1- "nīlabbhavaṇṇā rucirā sītavārī sucindharā indagopakasañchannā te selā ramayanti man"ti gāthaṃ abhāsi. 1- [13] Tattha nīlabbhavaṇṇāti nīlavalāhakanibhā nīlavalāhakasaṇṭhānā ca. Rucirāti ruciyā sakiraṇā 2- pabhassarā ca. Sītavārīti sītalasalilā. Sucindharāti sucisuddhabhūmibhāgatāya suddhacittānaṃ vā ariyānaṃ nivāsanaṭṭhānatāya sucindhaRā. Gāthā- sukhatthaṃ hi sānunāsikaṃ katvā niddeso. "sītavārisucindharā"tipi pāṭho, sītasucivāridharā sītalavimalasalilāsayavantoti attho. Indagopakasañchannāti indagopakanāmakehi pavāḷavaṇṇehi rattakimīhi sañchāditā pāvussakālavasena 3- evamāha. Keci pana "indagopakanāmāni rattatiṇānī"ti vadanti. Apare "kaṇṇikāra 4- rukkhā"ti. Selāti silāmayā pabbatā, na paṃsupabbatāti attho. Tenāha "yathāpi pabbato selo"ti. 5- Ramayanti manti maṃ ramāpenti, mayhaṃ vivekābhiratiṃ paribrūhenti. Evaṃ thero @Footnote: 1-1 cha.Ma. "nīlabbhavaṇṇā"ti gāthaṃ abhāsi 2 Sī. ruciyā karaṇiyā 3 Sī. @tathāussannakālavasena 4 cha.Ma. kaṇikāra.... 5 khu.udāna. 25/24/129 sārīputtasutta

--------------------------------------------------------------------------------------------- page90.

Attano cirakālaparibhāvitaṃ araññābhiratiṃ pavedento tividhaṃ vivekābhiratimeva dīpeti. Tattha upadhivivekena aññābyākaraṇaṃ dīpitameva hotīti. Vanavacchattheragāthāvaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 32 page 86-90. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=1956&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=1956&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=150              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5058              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5360              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5360              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]