ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page92.

[14] Tattha upajjhāyoti vajjāvajjaṃ upanijjhāyati hitesitaṃ paccupaṭṭhapetvā ñāṇacakkhunā pekkhatīti upajjhāyo. Manti attānaṃ vadati. Avacāti 1- abhāsi. Ito gacchāmi sīvakāti vuttākāradassanaṃ, sivaka ito gāmantarato 2- araññaṭṭhānameva ehi gacchāma, tadeva amhākaṃ vasanayogganti adhippāyo. Evaṃ pana upajjhāyena vutto sivako bhadro assājānīyo viya kasābhihato sañjātasaṃvego hutvā araññameva gantukāmataṃ pavedento:- "gāme me vasati kāyo araññaṃ me gato mano semānakopi gacchāmi natthi saṅgo vijānatan"ti āha. Tassattho:- yasmā idāni yadipi me idaṃ sarīraṃ gāmante ṭhitaṃ, ajjhāsayo pana araññameva gato, tasmā semānakopi gacchāmi gelaññena ṭhānanisajjā- gamanesu asamatthatāya sayānopi iminā sayitākārena sarīsapo viya parisappanto, 3- etha bhante araññameva gacchāma, kasmā? natthi saṅgo vijānataṃ, 4- yasmā dhammasabhāvo 5- kāmesu saṃsāre ca ādīnavaṃ, nekkhamme nibbāne ca ānisaṃsaṃ yāthāvato jānantassa na 6- katthaci saṅgo, tasmā ekapadeneva upajjhāyassa āṇā anuṭhitāti, 7- tadapadesena aññaṃ byākāsi. Vanavacchattherasāmaṇeragāthāvaṇṇanā niṭṭhitā. ------------- @Footnote: 1 ka. avacāsīti 2 cha.Ma. gāmantato 3 cha.Ma. sarīsapanto, Sī. siriṃsapo viya parisappanto @4 cha.Ma. vijānatanti 5 cha.Ma. dhammasabhāvā 6 Sī. na-saddo na dissati @7 Sī. āṇaṃ anuṭṭhito


             The Pali Atthakatha in Roman Book 32 page 92. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2077&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=2077&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=151              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5063              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5363              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5363              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]