ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page121.

Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agacchahaṃ. Ekanavute ito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi pūjitvā arahaddhajaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana adhigantvā diṭṭhadhammasukhavihāratthaṃ pabbatasānumeva gantukāmo attano paṭipattiṃ pavedento:- 1- "ahaṃ kho veḷugumbasmiṃ bhutvāna madhupāyasaṃ padakkhiṇaṃ sammasanto khandhānaṃ udayabbayaṃ sānuṃ paṭigamissāmi vivekamanubrūhayan"ti gāthaṃ abhāsi. 1- [23] Tattha veḷugumbasminti veḷugacchassa samīpe, tassa chāyāyaṃ. Bhutvāna madhupāyasanti madhupasittapāyāsaṃ 2- bhuñjitvā. Padakkhiṇanti padakkhiṇaggāhena, satthu ovādassa sammā sampaṭicchanenāti attho. Sammasanto khandhānaṃ udayabbayanti pañcannaṃ upādānakkhandhānaṃ udayabbayañca vipassanto, yadipi idāni 3- katakicco, phalasamāpattiṃ pana samāpajjituṃ vipassanaṃ paṭṭhapentoti adhippāyo. Sānuṃ paṭigamissāmīti pubbe mayā vutthapabbatasānumeva uddissa gacchissāmi. Vivekamanubrūhayanti paṭipassaddhivivekaṃ phalasamāpattikāyavivekañca paribrūhayanto, tassa vā paribrūhanahetu gamissāmīti. Evaṃ pana vatvā thero tattheva gato. Ayameva ca imassa therassa aññābyākaraṇagāthā ahosi. Gosālattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1-1 cha.Ma."ahaṃ kho veḷugumbasmin"ti gāthaṃ abhāsi @2 Ma. madhusittapāyāsaṃ 3 Ma. idhāpi


             The Pali Atthakatha in Roman Book 32 page 121. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2736&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=2736&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=160              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5117              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5406              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5406              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]