ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page183.

[46] Tattha saddhāyāti dhammacchandasamuṭṭhānāya kammaphalasaddhāya ceva ratanattayasaddhāya ca. Ahanti attānaṃ niddisati. 1- Pabbajitoti upagato. 2- Agārasmāti gehato gharāvāsato vā. Anagāriyanti pabbajjaṃ, sā hi yaṃ kiñci kasivāṇijjādikammaṃ `agārassa hitan'ti agāriyaṃ nāma, tadabhāvato "anagāriyā"ti vuccati. Sati paññā ca me vuḍḍhāti saraṇalakkhaṇā sati, pajānanalakkhaṇā paññāti ime dhammā vipassanākkhaṇato 3- paṭṭhāya maggapaṭipāṭiyā yāva arahattā me vuḍḍhā vaḍḍhitā, na dāni vaḍḍhetabbā atthi, satipaññā vepullappattāti dasseti. Cittañca susamāhitanti aṭṭhasamāpattivasena ceva lokuttarasamādhivasena 4- ca cittaṃ me suṭṭhu samāhitaṃ, na dāni tassa samādhātabbaṃ atthi, samādhi vepullappattoti dasseti. Tasmā kāmaṃ karassu rūpānīti pāpima maṃ uddissa yāni kānici vippakārāni yathāruciṃ karohi, tehi pana neva maṃ byādhayissasi mama sarīrakampanamattampi kātuṃ na sakkhissasi, kuto cittaññathattaṃ. Tasmā tava kiriyā appaṭicchitapahenakaṃ viya na kiñci atthaṃ sādheti, kevalaṃ tava cittavighātamattaphalāti thero māraṃ tajjesi. Taṃ sutvā māro "jānāti maṃ samaṇo"ti tatthevantaradhāyi. Samiddhittheragāthāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 32 page 183. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=4111&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=4111&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=183              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5252              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5507              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5507              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]