ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page332.

Paññāsaddo pavatto, na tena vijjādisaddā. Tena vuttaṃ "sataliṅgassa atthassā"ti. Satalakkhaṇadhārinoti anekalakkhaṇavato. Lakkhīyati etenāti lakkhaṇaṃ, paccayabhāvino atthassa attano phalaṃ paṭicca paccayabhāvo, 1- tena hi so ayaṃ imassa kāraṇanti lakkhīyati. So ca ekasseva atthassa anekappabhedo upalabbhati, tenāha "satalakkhaṇa- dhārino"ti. Athavā lakkhīyantīti lakkhaṇāni, tassa tassa atthassa saṅkhatatādayo 2- pakāravisesā, te pana atthato avatthāvisesā 3- veditabbā. Te ca pana tesaṃ aniccatādisāmaññalakkhaṇaṃ liṅgenti ñāpentīti "liṅgānī"ti vuccanti. Tassime ākārā, yasmā ekassāpi atthassa aneke 4- upalabbhanti. Tena vuttaṃ "sataliṅgassa atthassa, satalakkhaṇadhārino"ti. Tenāha āyasmā dhammasenāpati "sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī"ti. 5- Ekaṅgadassī dummedhoti evaṃ anekaliṅge anekalakkhaṇe atthe yo tattha ekaṅgadassī aputhupaññatāya ekaliṅgamattaṃ ekalakkhaṇamattaṃ ca disvā attanā diṭṭhameva "idameva saccan"ti abhinivissa "moghamaññan"ti itaraṃ paṭikkhipati, hatthi- dassanakaandho viya ekaṅgagāhī 6- dummedho duppañño tattha vijjamānānaṃyeva pakāravisesānaṃ ajānanato micchā abhinivisanato ca. Satadassī 7- ca paṇḍitoti paṇḍito pana tattha vijjamāne anekepi pakāre attano paññācakkhunā sabbaso passati. Yo vā tattha labbhamāne aneke paññācakkhunā attanāpi passati, aññesampi dasseti pakāseti, so paṇḍito vicakkhaṇo atthesu kusalo nāmāti. Evaṃ thero ukkaṃsagataṃ attano paṭisambhidāsampattiṃ bhikkhūnaṃ vibhāvesi. Suhemantattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. attano phalassa paccayabhāvo 2 Sī. lakkhaṇādayo 3 Sī. atthāvisesā 4 Ma. anekā @5 khu.mahā. 29/727/432 tuvaṭakasuttaniddesa (syā), khu.cūḷa. 30/492/238 @ mogharājamāṇavakapañhāniddesa (syā), khu.paṭisaṃ. 31/669/576 mahāpaññākathā (syā) @6 Sī. ekaṅgo hi 7 Sī. sahāyadassanato


             The Pali Atthakatha in Roman Book 32 page 332. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=7385&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=7385&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=243              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5583              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5766              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5766              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]