ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page360.

254. 7. Yasattheragāthāvaṇṇanā suvilitto suvasanoti āyasmato yasattherassa gāthā. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle mahānubhāvo nāgarājā hutvā buddhappamukhaṃ bhikkhusaṃghaṃ attano bhavanaṃ netvā mahādānaṃ pavattesi. Bhagavantaṃ mahagghena ticīvarena acchādesi, ekamekañca bhikkhuṃ mahaggheneva paccekadussayugena sabbena samaṇa- parikkhārena acchādesi. So tena puññakammena devamanussesu saṃsaranto siddhatthassa bhagavato kāle seṭṭhiputto hutvā mahābodhimaṇḍaṃ sattahi ratanehi pūjesi. Kassapassa bhagavato kāle sāsane pabbajitvā samaṇadhammaṃ akāsi. Evaṃ sugatīsuyeva saṃsaranto imasmiṃ amhākaṃ bhagavato kāle bārāṇasiyaṃ mahāvibhavassa seṭṭhino putto hutvā nibbatti, yaso nāma nāmena paramasukhumālo. "tassa tayo pāsādā"ti sabbaṃ khandhake 1- āgatanayena veditabbaṃ. So pubbahetunā codiyamāno rattibhāge niddābhibhūtassa parijanassa vippakāraṃ disvā sañjātasaṃvego suvaṇṇapādukārūḷhova gehato niggato devatāvivaṭena nagaradvārena nikkhamitvā isipatanasamīpaṃ gato "upaddutaṃ vata bho, upassaṭṭhaṃ vata bho"ti āha. Tena samayena bhagavatā isipatane viharantena tasseva anuggaṇhanatthaṃ abbhokāse caṅkamantena "ehi yasa idaṃ anupaddutaṃ, idaṃ anupassaṭṭhan"ti vutto "anupaddutaṃ anupassaṭṭhaṃ kira atthī"ti somanassajāto suvaṇṇapādukā oruyha bhagavantaṃ upasaṅkamitvā ekamantaṃ nisinno satthārā anupubbikathaṃ kathetvā saccadesanāya katāya saccapariyosāne sotāpanno hutvā gavesanatthaṃ āgatassa pitu bhagavatā saccadesanāya kariyamānāya arahattaṃ sacchākāsi. Tena vuttaṃ apadāne 2- :- @Footnote: 1 vinaYu.mahā. 4/25/20 pabbajjākathā 2 khu.apa. 32/456/468 sabbadāyakattherāpadāna

--------------------------------------------------------------------------------------------- page361.

"mahāsamuddaṃ oggayha 1- bhavanaṃ me sunimmitaṃ sunimmitā pokkharaṇī cakkavākūpakūjitā. 2- Mandālakehi 3- sañchannā padumuppalakehi ca nadī ca sandate tattha supatitthā manoramā. Macchakacchapasañchannā nānādijasamotthatā mayūrakoñcābhirudā kokilādīhi vagguhi. Pārevatā 4- ravihaṃsā ca cakkavākā nadīcarā dindibhā sālikā cettha campakā 5- jīvajīvakā. Haṃsā koñcāpi naditā kosiyā piṅgalā 6- bahū sattaratanasampannā maṇimuttikavālukā. Sabbasoṇṇamayā rukkhā nānāgandhasameritā ujjotenti divārattiṃ bhavanaṃ sabbakālikaṃ. Saṭṭhi tūriyasahassāni sāyaṃ pāto pavajjare soḷasitthisahassāni parivārenti maṃ sadā. Abhinikkhamma bhavanā sumedhaṃ lokanāyakaṃ pasannacitto sumano vandayiṃ 7- taṃ mahāyasaṃ. Sambuddhaṃ abhivādetvā sasaṃghaṃ taṃ nimantayiṃ adhivāsesi so dhīro sumedho lokanāyako. Mama dhammakathaṃ katvā uyyojesi mahāmuni sambuddhaṃ abhivādetvā bhavanaṃ me upāgamiṃ. Āmantayiṃ parijanaṃ sabbe sannipatātha vo pubbaṇhasamayaṃ buddho bhavanaṃ āgamissati. @Footnote: 1 Sī. uggaṇha 2 cha.Ma. cakkavākapakūjitā 3 Sī. mandārakehi 4 Sī. pārāpatā @5 Sī. pāvakā, cha.Ma. pammakā 6 Sī. piṅgalī, Ma. siṅgalī 7 Ma. vaṇṇayiṃ

--------------------------------------------------------------------------------------------- page362.

Lābhā amhaṃ 1- suladdhaṃ no ye vasāma tavantike mayampi buddhaseṭṭhassa pūjaṃ kassāma satthuno. Annaṃ pānaṃ paṭṭhapetvā kālaṃ ārocayiṃ ahaṃ vasīsatasahassehi upesi lokanāyako. Pañcaṅgikehi 2- tūriyehi paccuggamanamakāsahaṃ sabbasoṇṇamaye pīṭhe nisīdi purisuttamo. Uparicchadanaṃ āsi sabbasoṇṇamayaṃ tadā bījaniyo pavāyanti bhikkhusaṃghassa antare. Pahūtenannapānena 3- bhikkhusaṃghamatappayiṃ paccekadussayugale bhikkhusaṃghassadāsahaṃ. Yaṃ vadanti sumedhoti lokāhutipaṭiggahaṃ 4- bhikkhusaṃghe nisīditvā imā gāthā abhāsatha. Yo me 5- annena pānena sabbe ime ca tappayiṃ 6- tamahaṃ kittayissāmi suṇātha mama bhāsato. Aṭṭhārase kappasate devaloke ramissati sahassakkhattuṃ rājā ca cakkavattī bhavissati. Upapajjati yaṃ yoniṃ devattaṃ atha mānusaṃ sabbadā sabbasovaṇṇaṃ chadanaṃ dhārayissati. Tiṃsakappasahassamhi okkākakulasambhavo gotamo nāma gottena satthā loke bhavissati. Tassa dhammesu dāyādo oraso dhammanimmito sabbāsave pariññāya nibbāyissatināsavo. @Footnote: 1 Sī. vata 2 Sī. sataṅgikehi 3 Sī. bahunā annapānena 4 Sī. yaṃ vadesi sumedho so @ āhutīnaṃ paṭiggaho 5 Sī. yo maṃ 6 Sī. sabbeneva atappayī

--------------------------------------------------------------------------------------------- page363.

Bhikkhusaṃghe nisīditvā sīhanādaṃ nadissati citake chattaṃ dhārenti heṭṭhā chattamhi ḍayhatha. Sāmaññaṃ me anuppattaṃ kilesā jhāpitā mayā maṇḍape rukkhamūle vā santāpo me na vijjati. Tiṃsakappasahassamhi yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi sabbadānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Atha bhagavā āyasmantaṃ yasaṃ dakkhiṇaṃ bāhuṃ pasāretvā "ehi bhikkhū"ti āha. Vacanasamanantarameva dvaṅgulamattakesamassu aṭṭhaparikkhāradharo vassasaṭṭhikatthero 1- viya ahosi. So attano paṭipattiṃ paccavekkhitvā udānento ehibhikkhubhāvappattito purimāvatthavasena:- [117] "suvilitto suvasano sabbābharaṇabhūsito tisso vijjā ajjhagamiṃ kataṃ buddhassa sāsanan"ti gāthaṃ abhāsi. Tattha suvilittoti sundarena kuṅkumacandanānulepanena vilittagatto. Suvasanoti suṭṭhu mahagghakāsikavatthavasano. Sabbābharaṇabhūsitoti sīsūpagādīhi sabbehi ābharaṇehi alaṅkato. Ajjhagaminti adhigacchiṃ. Sesaṃ vuttanayameva. Yasattheragāthāvaṇṇanā niṭṭhitā. ------------ @Footnote: 1 poṭṭhakesu vassasatikattheroti pāṭho dissati


             The Pali Atthakatha in Roman Book 32 page 360-363. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=8023&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=8023&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=254              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5644              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5816              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5816              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]