ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page39.

Evaṃ "yathānāmā"ti gāthāya vuttānaṃ dhammavihārādīnaṃ imāya gāthāya dassitattā tattha adassitesu nāmagottesu nāmaṃ dassetuṃ "itthaṃ sudan"tiādi vuttaṃ. Ye hi therā nāmamattena pākaṭā, te nāmena, ye gottamattena pākaṭā, te gottena, ye ubhayathā pākaṭā, te ubhayenapi dassissanti. Ayaṃ pana thero nāmena abhilakkhito, na tathā gottenāti "itthaṃ sudaṃ 1- āyasmā subhūtī"ti vuttaṃ. Tattha itthanti idaṃ pakāraṃ, iminā ākārenāti attho. Sudanti 2- su idaṃ, sandhivasena ikāraloPo. Sūti ca nipātamattaṃ, idaṃ gāthanti yojanā. Āyasmāti piyavacanametaṃ garugāravasappatissa vacanametaṃ. 3- Subhūtīti nāmakittanaṃ. So hi sarīrasampattiyāpi dassanīyo pāsādiko, guṇasampattiyāpi. Iti sundarāya sarīrāvayavavibhūtiyā sīlasampattiyādivibhūtiyā ca 4- samannāgatattā subhūtīti paññāyittha. Sīlasārādithiraguṇayogato thero. Abhāsitthāti kathesi. Kasmā panete mahātherā attano guṇe pakāsentīti? iminā dīghena addhunā anadhigatapubbaṃ paramagambhīraṃ ativiya santaṃ paṇītaṃ attanā adhigataṃ lokuttaradhammaṃ paccavekkhitvā pītivegasamussāhitaudānavasena sāsanassa niyyānikabhāvavibhāvanavasena 5- ca paramappicchā ariyā attano guṇe pakāsenti, yathā taṃ lokanātho bodhaneyyaajjhāsaya- vasena dasabalasamannāgato bhikkhave tathāgato catuvesārajjavisārado"tiādinā 6- attano guṇe pakāseti, 7- evamayaṃ therassa aññābyākaraṇagāthā hotīti. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya subhūtittheragāthāvaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Ma. sumaṃ 2 Ma. sumanti 3 Sī. sappatissavavacanametaṃ 4 Sī. sīlasampattivibhūtiyā ca @5 Ma. niyyānikavibhāvanavasena 6 Ma.mū. 12/148/107 mahāsīhanādasutta (atthato samānaṃ) @7 Sī. pakāsetīti


             The Pali Atthakatha in Roman Book 32 page 39. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=871&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=871&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=138              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=4974              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5294              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5294              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]