ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

page419.

Yo ve avidvā upadhiṃ karotīti yo imāya upaṭṭhāpitaṃ kammaṭṭhānaṃ disvāpi avidvā akusalo kammaṭṭhānaṃ chaḍḍetvā ayonisomanasikārena kilesūpadhiṃ uppādeti, so mando mandapañño saṃsārassa anativattanato punappunaṃ aparāparaṃ nirayādīsu dukkhaṃ upeti. Tasmā pajānaṃ upadhiṃ na kayirāti tasmāti yasmā cetadevaṃ, tasmā. Pajānaṃ upadhinti "idha yaṃ dukkhaṃ sambhotī"ti pajānanto yoniso manasikaronto kilesūpadhiṃ na kayirā na uppādeyya. Kasmā? māhaṃ puna bhinnasiro sayissanti yathayidaṃ matasarīraṃ bhinnasarīraṃ sayati, evaṃ kilesūpadhīhi saṃsāre punappunaṃ uppattiyā kaṭasivaḍḍhako hutvā bhinnasiro 1- ahaṃ mā sayissanti. Evaṃ vadantoeva 2- thero vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 3- :- "himavantassāvidūre udabbalo 4- nāma pabbato tatthaddasaṃ paṃsukūlaṃ dumaggamhi vilambitaṃ. Tīṇi kiṅkaṇipupphāni ocinitvānahaṃ tadā haṭṭho haṭṭhena cittena paṃsukūlamapūjayiṃ. Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsamagacchahaṃ. Ekanavutito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi pūjitvā arahaddhajaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Mahākālattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 i. bhinnasarīro 2 Sī. imaṃ vadanto 3 khu.apa. 33/82/126 paṃsukūlapūjakattherāpadāna @ (syā) 4 Sī. urugaṇo, cha.Ma. udaṅgaṇo


             The Pali Atthakatha in Roman Book 32 page 419. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=9349&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=32&A=9349&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=273              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5782              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5936              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5936              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]