ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page1.

Paramatthadīpanī nāma khuddakanikāyaṭṭhakathā theragāthāvaṇṇanā (dutiyo bhāgo) ----------------- namo tassa bhagavato arahato sammāsambuddhassa. 4. Catukkanipāta 323. 1. Nāgasamālattheragāthāvaṇṇanā alaṅkatātiādikā āyasmato nāgasamālattherassa gāthā. Kā uppatti? ayampi padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto gimhasamaye 1- suriyātapasantattāya bhūmiyā gacchantaṃ satthāraṃ disvā pasannamānaso chattaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sakyarājakule nibbattitvā nāgasamāloti laddhanāmo vayappatto ñātisamāgame paṭiladdhasaddho pabbajitvā kiñci kālaṃ bhagavato upaṭṭhāko ahosi. So ekadivasaṃ nagaraṃ piṇḍāya paviṭṭho alaṅkatapaṭiyattaṃ aññataraṃ naccakiṃ mahāpathe tūriyesu vajjantesu naccantiṃ disvā "ayaṃ cittakiriyavāyodhātu vipphāravasena karajakāyassa tathā tathā parivatti, aho aniccā saṅkhārā"ti khayavayaṃ paṭṭhapetvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 2-:- "aṅgārajātā paṭhavī kukkuḷānugatā mahī padumuttaro bhagavā abbhokāsamhi caṅkami. @Footnote: 1 Sī.,i. ghammasamaye 2 khu.apa. 33/47/72 ekachattiyattherāpadāna (syā)

--------------------------------------------------------------------------------------------- page2.

Paṇḍaraṃ chattamādāya addhānaṃ paṭipajjahaṃ tattha disvāna sambuddhaṃ cittaṃ 1- me upapajjatha. Marīciyotthaṭā bhūmi aṅgārāva mahī ayaṃ upaṭṭhanti 2- mahāvātā sarīrakāyukhepanā. 3- Sītaṃ uṇhaṃ vihananati 4- vātātapanivāraṇaṃ paṭiggaṇha imaṃ chattaṃ phassayissāmi nibbutiṃ. Anukampako kāruṇiko padumuttaro mahāyaso mama saṅkappamaññāya paṭiggaṇhi tadā jino. Tiṃsakappāni devindo devarajjamakārayiṃ satānaṃ pañcakkhattuṃ ca cakkavattī ahosahaṃ. Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhiyaṃ anubhomi sakaṃ kammaṃ pubbe sukatamattano. Ayaṃ me pacchimā jāti carimo vattate bhavo ajjāpi setacchattaṃ me sabbakālaṃ dharīyati. Satasahasse ito 5- kappe yaṃ chattamadadiṃ tadā duggatiṃ nābhijānāmi chattadānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā:- [267] "alaṅkatā suvasanā mālinī candanussadā majjhe mahāpathe nārī turiye naccati naṭṭakī. [268] Piṇḍikāya paviṭṭhohaṃ gacchanto naṃ udikkhisaṃ alaṅkataṃ suvasanaṃ maccupāsaṃva oḍḍitaṃ. @Footnote: 1 cha.Ma. vitti 2 cha.Ma.upahanti 3 cha.Ma. sarīrassāsukhepanā @4 cha.Ma. vihanantaṃ 5 cha.Ma. satasahassito

--------------------------------------------------------------------------------------------- page3.

[269] Tato me manasīkāro yoniso udapajjatha ādīnavo pāturahu nibbidā samatiṭṭhatha. 1- [270] Tato cittaṃ vimucci me passa dhammasudhammataṃ tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti catūhi gāthāhi attano paṭipattikittanamukhena aññaṃ byākāsi. Tattha alaṅkatāti hatthūpagādiābharaṇehi alaṅkatagattā. Suvasanāti sundaravasanā sobhaṇavatthanivatthā. Mālinīti mālādhārinī 2- piḷandhitapupphamālā. Candanussadāti candanānulepalittasarīRā. Majjhe mahāpathe nārī, turiye naccati naṭṭakīti yathāvuttaṭṭhāne ekā nārī naṭṭakī nāṭakitthī nagaravīthiyā majjhe pañcaṅgike turiye vajjante naccati, yathāpaṭṭhapitaṃ naccaṃ karoti. Piṇḍikāyāti bhikkhāya. Paviṭṭhohanti nagaraṃ paviṭṭho ahaṃ. Gacchanto naṃ udikkhisanti nagaravīthiyaṃ gacchanto parissayapariharaṇatthaṃ vīthiṃ olokento taṃ naṭṭakiṃ olokesiṃ. Kiṃ viya? maccupāsaṃva oḍḍitanti yathā maccussa maccurājassa pāsabhūto rūpādiko 3- oḍḍito loke anuvicaritvā ṭhito ekaṃsena sattānaṃ anatthāvaho, evaṃ sāpi appaṭisaṅkhāne ṭhitānaṃ andhaputhujjanānaṃ ekaṃsato anatthāvahāti maccupāsasadisī vuttā. Tatoti tasmā maccupāsasadisattā. Meti mayhaṃ. Manasīkāro yoniso udapajjathāti "ayaṃ aṭṭhisaṅghāto nhārusambandho maṃsena anupalitto chaviyā paṭicchanno asuci- duggandhajegucchapaṭikkūlo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo īdise vikāre dassetī"ti evaṃ yoniso manasikāro uppajji. Ādīnavo pāturahūti evaṃ kāyassa sabhāvūpadhāraṇamukhena tassa ca taṃnissitānañca cittacetasikānaṃ udayabbayaṃ 4- @Footnote: 1 i. santiṭṭhatha 2 Sī.mālāhārinī,i.mālābhārinī 3 Ma. jarādiko @4 Sī.,i.udayabbayataṃ

--------------------------------------------------------------------------------------------- page4.

Sarasapabhaṅgutañca 1- manasi karoto tesu ca yakkharakkhasādīsu viya bhayato upaṭṭhahantesu tattha me 2- anekākāraādīnavo doso pāturahosi, tappaṭipakkhato ca nibbāne ānisaṃso. Nibbidā samatiṭṭhathāti nibbindanaṃ ādīnavānupassanānubhāvasiddhaṃ nibbidāñāṇaṃ mama hadaye saṇṭhāsi, muhuttampi tesaṃ rūpārūpadhammānaṃ gahaṇe cittaṃ nāhosi, aññadatthu muñcitukāmatādivasena 3- tattha udāsīnameva jātanti attho. Tatoti vipassanāñāṇato paraṃ. Cittaṃ vimucci meti lokuttarabhāvanāya vattamānāya maggapaṭipāṭiyā sabbakilesehi mama cittaṃ vimuttaṃ ahosi. Etena phaluppattiṃ 4- dasseti. Maggakkhaṇe hi kilesā vimuccanti nāma, phalakkhaṇe vimuttāti. Sesaṃ vuttanayameva. Nāgasamālattheragāthāvaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 33 page 1-4. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=33&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=323              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6191              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6314              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6314              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]